________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति: [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
|
प्रत सूत्रांक [१] गाथा ||१२८१६०||
श्रीउत्तरा० दबकूडं यत्र मृगादयो बध्यन्ते, भावकूडं विषयापातो, तानासवतेत्यर्थः, स च कामभोगातिप्रसक्तः यदि परेणोच्यते ( तदा वक्ति- बाल प्रवृत्तिा
चूणी न मया दृष्टः परो नरकादिः लोको भवो, विषयरतिस्तु दृश्यते, पश्यति) येन तच्चक्षुः तेण देवा चक्षुदिठ्ठा, इमा इति प्रत्यक्षीकरणे, | ५ अकाम
येयमिष्टविषयप्रीतिप्रादुर्भावात्मिका रतिः, अप्येवं 'हत्यागता इमे कामा' (१३३ सू०२४३) हसंति येनावृत्य मुखं मंति हति मरण
चा हस्ताः, कश्चित्तु जातिमरणादिभिरुपपादितपरलोकसद्भावः ब्रूते- कामं परलोकोऽस्ति, तथापि हस्तागताः- हस्तप्राप्ता, न दूरस्था | ॥१३२॥ इत्यथैः, कालेन भवा:कालिकाः, इमे हि आता प्रत्युत्पन्नाः साम्प्रतमेव भुंजंति, दिव्यास्तु कालान्तरेण भविष्यति वा नवा, न हि
Vाकश्चिद मुग्धोऽपि ओदनं बद्धेलनक मुक्त्वा कालिकस्योदनस्यारंभ करोति, अबरस्तु संदिग्धपरलोक आह-कोजाणाति परे लोको, डोजानातीत्याशंकायां, को जानातीति तच्चतः, तेण परलोको अस्थि वा णस्थि वा, इत्येवमस्मिन् संदिग्धेऽर्थे णणु 'जणेण सर्टि
होक्वामि' सिलोगो (१३४सू०२४४) जायत इति जनः तेन सह परत्र भविष्यामि, एवं बाले पगम्भति, प्रगल्भति णाम धृष्टो भवति, करिष्यमाणकुर्वत्कृतपु च प्रगल्भीभृतो कामभोगाणुरागण कामणुरागण केसं संपडिबज्जति इह परत्र च ॥ ततो से दंड-14 मारभति' सिलोगो (१३५सू०२४४) प्रगल्भभावात् असाविति स चालः, देव्यतेऽनेनेति दण्डः, समित्येकीभावे, एकीभावन आरमति समारभति 'तसे सुथावरेसु यंत्रसी उद्वेजने, वसंतीति त्रसाः, ष्ठा गतिनिवृत्तौ, तिष्ठतीति स्थावराः 'अट्ठाए अणहाए य' यनि तेन इच्छंति वा तमिति अर्थः, अट्ठाय नाम यदात्मनः परस्य वोपयुज्जत, तद्विपरीतमनाय, केवलमेवमेव हंति न तदुपभोग |*
॥१३२॥ करोति, अत्रोदाहरणं-जहा एगो पसुवालो प्रतिदिन प्रतिदिनं मध्याहगते रवी अजासु महान्यग्रोधतरुसमाश्रितासु तन्थुत्ताणओ | निवन्नो वेणुविदलन अजोगीर्णकोलास्थिभिः तस्य वटस्थ पत्राणि छिद्रीकुर्वन् तिष्ठति, एवं स वटपादपः प्रायसः छिद्रपत्रीकृतः,
दीप अनुक्रम [१२९१६०]
[145]