________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
विमामा
प्रत सूत्रांक [१] गाथा ||१२८१६०||
4
श्रीउत्तरान , पठ्यते च 'इदं पण्हमुदाहरे' पृच्छंति तमिति प्रश्नः, किमुदाहेर?, 'संतिमे खलु दुवे ठाणा'सिलोगो (१२९सू० २४१) संति |
| सकामाचूर्णी विद्यते, दुवे इति संख्या, तिष्ठति यत्र तत् स्थान, आख्याताः प्रथिता, मृत्युमरणं अमनमंतः मरणांते भवा मारणान्तिकाः, तद्यथा-|
काम१ अकाम- अकाममरणं चेव सकाममरणं तथा, अकामस्स मरण अकाममरणं,सकामस्स मरणं सकाममरणं, एतं दुविइंपि मरण कस्स भवति, मरणे
तत्स्वाउच्यते 'यालाणं अकामं तु सिलोगो (१३० सू० २४२) द्वाभ्यामाकलितो वालो, रागद्वेषाकुलित इत्यर्थः, ते हि बाला अकामा मिनः ॥१३शामरंति, न उस्सवभूतं मरणं मनंति, तत्थ असकत-अनेकशः, पापाड् डीनः पंडितः, पंडा या बुद्धिः तया इत: अनुगतः पंडितः तेर्सि
पंडितानां सकाममरणं, तं तु सति-उकोसेण एकसिं भवति, तं केवलिन:, असौ हि तं मरणं नेत्येव इत्यतः सकाममरणं, कामं जीविते
मरणे वाऽप्रतिबद्धाः अकेवलिनोऽपि, तहाविदीहं संजमजीवितमपि नेच्छति, किमु भवग्गहणजीवितं , एतेसि अकामसकाममरराणानां किमंग पढम भाणितध्वंति, उच्यते, 'तथिमं पढमं ठाणं' सिलोगो (१३१ सू०२४२) तस्मिन्निति-तस्मिन् मरणविभागे 4|इममिति प्रत्यक्षं हदि व्यवस्थाप्य भणति- पढममिति, यतो द्वितीयाद्यत् प्रथमं तत, स्थाप्यत इति स्थान, महंत बीरियं जस्स सो|
महावीरो तेण महावीरेण, देसियं परूवितं अक्खातमिति, काम्बत इति कामः, गृध्यत स्म गृद्धा,यथा येन प्रकारेण बालो भवति, संति अत्यर्थ अतिरुद्राणि कर्माणि कुब्वति-कुर्वति ।। 'जे गिद्धे कामभोगेहिं सिलोगो (१३२ पू०२४२) जे इति अणिद्दिडस्स उद्देशे, | गृध्यते स्म गृद्धः,काम्यन्त इति कामाः,गुज्जत इति भोगाः,कामा इति विसयाः,भोगाः सेसिदियविसया,कामा य भोगाय कामभोगाः तेस॥१३१॥ | कामभोगसु,एगो एको नाम चालः,अथवा एकं मरणमवाप्य सुहद्धनधान्यान्यवहाय कूडाय गज्छति, कूडं नाम एव ( यंत्र) यत्र ते पापाकर्मण्यवोध्य(भिर्याध्य)ते,तत्र कूडबद्ध एवं मृगानरकपालव्याधैर्हन्यमानो दुःखमुत्तरति,अथवा कूडं दुविहं-दबकूडं च भावकूडं च, |
HERat
%
A
A
दीप अनुक्रम [१२९१६०
iO04-04-in-tra
--
-
-
[144]