________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति: [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] | गाथा ||१२८१६०|| |
मरणे
श्रीउत्तरा
| सेसेसु पुण मरणेसु अर्णतभागो मरइ, तत्थ गाहा-'मरणे' (२३१-२३९ ) बद्धया प्रेक्ष्य । इदाणि अणुसमयंति, पढमं जाव आयुगेजिनाक्तता चूर्णा धरेति, सेसाणं एक्कसमयं जहिं मरति । इदाणि अंतरं-पढमचरिमाणं णत्थि अंतर, सेसाण जच्चिरं काळं अंतर होति । ५ अकाम
इदाणि केवइयत्ति केवतिय कालं भवति, बालमरणाणि अणादीयाणि वा अपज्जवसिताणि, अणादियाणि वा सपज्ज-र वसिताणि, पंडितमरणाणि पुण सातियाणि सपज्जवसियाणि, 'सव्वे दारा एते' गाथा (२३२-२४०) कंठ्या । 'एत्थं पुण अधिगारो गाथा (२३५-२४१) एत्थ अहिगारो मणुस्समरणेणं, (२) दुविध- सकामं अकामं च, मोतुं अकाममरण
सकाममरणेण मरियञ्च । गतीणामनिष्फण्णो, सुत्ताणुगमे सुत्तमुच्चारतव्वं, तं इम-'अण्णवं' सिलोगो (१२८सू०२४१) अणेवो Bामन्यते मन्यंति वा तमिति महान् महंति वा तमिति, महांश्चासौ ओघश्च महौषः, तत्र द्रव्यमहार्णवः समुद्रो भावमहार्णवो भवः,
महौषो नाम अनोरपारो, अगाधं अप्रतिष्ठानमित्यर्थः, तस्मिन् अर्णवे महोघे बहुसु पवादिषु एगोतरति दुत्तर,एगो नाम रागदोसविरहितो, अहवा कम्ममलावगमना यदा शुद्धमेबंग जीवदन्वं भवति तदा तरति, दुक्खं उत्तरिज्जतीति दुरुत्तरे, कम्मगुरुत्वात् IN
संसारिभिः अपरिमाण्यात् , अनुमानतश्च यस्तु तरति वीर्णो वा तत्धेगे महापण्णे, वर्तमानकालग्रहणं तरन्नेवासौ धम्मदेसणं ल करोति, ये तु निष्ठोच्चारणं कुर्वते ते अज्ञानोघतीर्थादुत्तर(चीः )तत्र तरबपि सर्व एव धर्मदेसणं करेति,जतो विरुद्धं धीयमानं,तत्थेगे
महापण्णा, तस्मिमिति संसाराणये व्यवस्थितः, एक इति स एव रागद्वेषरहितः, न अन्नपाणादिहेत, अथवा संसारार्णवं तमवाप्यापि | कश्चित् एव धर्म देशयति, तद्यथा- तीर्थकरः, अपरे हि केवलमवाप्यापि नैव धर्म देशयंति, तद्यथा- प्रत्येकबुद्धा, वित्थकरो णियमा | धम्म देसति, सेसा साधु भयणीया, स एकः महती प्रज्ञा यस्य स भवति महाप्रज्ञा, इदं पट्टमुदाहरे स्पष्टं नामासंदिग्धं उदाहृतवा
दीप अनुक्रम [१२९१६०
।
ACCR
॥१३॥
[143]