________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||१२८१६०||
श्रीउत्तरा०डिताः, संयतासंयता इत्यर्थः, तस्स मरणं बालपंडितमरणं, छउमत्थमरणं छउमत्थसंयताण मरणं जाव मणपज्जवणाणीण, केवलिणं | मरणे चूर्णी मरणं केवलिमरणं ॥ गेद्धपट्ठ णाम मृतशरीरमनुप्रविश्य गृद्धद्वाराऽऽत्मानं भक्षयति, वेहाणसं नाम उम्बंधणं, आदिग्गहणेणं उस्सासणि-181
निक्षेपा ५ अकाम- रोधा, एते उण गिद्धपुट्ठयेहाणसमरणा कारजाते अणुण्णाता, "भत्तपरिण्णा इंगिणि' गाथा (२२५-२३५) भचपच्चक्खाणं णाम |
भेदाच मरण
केवलमेव भत्तं पच्चक्खातं, ण तु चक्रमणादिक्रिया, पाणं वाण णिरुभति, इंगत इति इंगिणी, चलतीत्यर्थः, न चाहारयति चतुर्वि॥१२९॥
IX धमपि,पायव इव (उवगमणं) पाओवगमनं, हत्थाइहिं छिन्नो दुमो वन चलति,मरणविभत्तिपरूवणत्ति पढम दारं गत।। इदाणि * अणुभागनि, तत्थ गाहा-सोवक्कमो य निरुवकमो य' गाथा (२२६-२३७) दुविहो मरणाणुभागो भवति, तंजहा-सोवक्कमो मानिरुवक्कमो य,अणुभागोत्ति वितिय दारंगत।। इदाणि पदेसग्गा, अर्णताणता आयुगकम्मपोग्गलाहिं एगमेगो जीवपदेसो बढिय४ परिवेढितो,पदेसग्गत्ति तइयं दारं गतं । इदाणिं कति मरति एगसमएणंति-'दोन्नि व तिमि य' (२२७-२२९ । २३७) *तस्थावीयीयमरणं ताव णियमा मरंति सम्धे, तबज्जा शेससु आदिअंतिएम सिया मरंति, जत्व पुण ओही तत्थ आइयतिय यणस्थि, जत्थ बेहाणसं तस्थ गद्धप8 णस्थि, एवं पालपंडितमिस्साणिषि परोप्परविरुद्धवाणि, छउमत्थकेवलिमरणा य विरुद्धा,
सेसाणि बुद्धया पेक्षाणि, कइ मरति एगसमएणति चउत्थं दारं गतं । इदाणि कतिखुत्तो एकेके मरति,एत्थ अप्पसस्थाण संखेज्जामणि वा असंखज्जाणिवा, संखेज्ञआणि ताव पंचीदयाणं देसविरतदसणसावगस्स, सेसाग पुढविआउतेउवाउदियतेंदिय
चउरिदियाइएमु असंखेज्जाणि, चणस्सइकाइयाण अर्णताई अप्पसत्थाई, पसत्थाई सत्त अहवा, अहवा केचलिमरण एग, कइखुत्तो एक.कमर इत्ति गये । इदाणि कति भागा एक्कक्के मरणं मरइत्ति, तत्थ पढमे मरणे अणंतभागूणसधजीवाण मरणं,
दीप अनुक्रम [१२९१६०]
%
[142]