________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [9], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति: [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||१२८१६०||
भेदाच
श्रीउत्तराद्रव्याणि साम्प्रतं आयुष्कत्वेन गृहितानि पुनरायुष्कत्वेन गृहीत्वा मरिष्यति, इत्यतो अवधिमरण, तंपि पंचविध, तं०-दव्वो खेतो चूर्णी कालो भवोधि मावाहिमरणे, दव्योधिमरणे चउविधे-णेरइया णेरइयदव्वे वट्टमाणा जाई संपई सरंति, जणं णेरइया ताई दबाई RI
निक्षेपा ५अकाम
अणागते काले पुणोवि मरिस्संति नेरइए, एवं सेसावि, खेत्तोवधिमरणं चउब्विहं एमेव, गवरं जण्णं णेरइया णेरइयखेचे वट्टमाणात मरण
एवं णेरइयकाले वट्टमाणा णेरहयभवे णेरइयभावे वट्टमाणा. ओहिमरणं गतं । इदाणिं आदियंतियं मरणं (२३३-२३१) आत्यंतिकं ॥१२८॥ अवधिमरणविपर्यासाद्धि आदियंतियमरणं भवति, तंजहा- यानि द्रव्याणि सांप्रतं मरति, मुंचतीत्यर्थः, न ह्यसौ पुनस्तानि मरि-14
प्यति, तंपि पंचविहं-णेरइयदच्यातियंतियमरणं०, जे पेरइयदच्चे वट्टमाणा जाई दबाई संपर्य मरंति ताई दवाई अणागते कालेण पुणो । ण मरिस्संति तं रहयदष्वातियंतियमरणं भवति, एवं सेसाणवि, एवं खेनेवि कालेवि भवेवि भावेवि, आतियतियमरणं गतं ।।161 | इदाणिं वलायमरणं- 'संजमजोगविसमा मरंति जे तं चलायमरणं, जेसिं संजमजोगो अस्थि ते मरणमब्भुवगच्छति, ण सव्वथा संजममुज्झति, से तं बलायमरणं, अथवा वलंता क्षुधापरीसहेहिं मरंति, ण तु उवसग्गमरणति तं वलायमरणं । इदाणिं वसट्टमरण'इंदियासितवसगता' गाहा ( २१७-२३२)जे इंदियविसयवसट्टा मरति तं बसहमरणं, तद्यथा-बलभो रूववग्गो चक्षुरिंद्रियवशाों नियंते, एवं शेषेरपींद्रियैः (शेषाः) । अंतोसल्लमरणं 'लज्जाए गारवेण' गाहा (२१८-२३२) 'गारव' (२१९-२३२) एवं
ससल्ल (२२०-२३३) गाहातयं सिद्धं, एवं अंतोसल्लमरणं, इदाणिं तम्भवमरण भवति, तं केषां भवति केप न भवतीत्युच्यतेकामोत्तूण कम्मभूमय' गाथा ( २२१-२३३ ) कंठ्या, केसिंचित्ति मनुष्याणां तिरिक्खजोणियाण च, सिंचि, ण सव्वेसामेव, 18In
॥१२८॥ गतं तब्भवमरणं । इदाणि मालमरणं, असंजममरणमित्यर्थः । पंडिताण मरण पंडितमरणं, विरतानामित्यर्थः, मिस्सा णाम बालपं.
दीप अनुक्रम [१२९१६०]
[141]