________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [५], मूलं [१...] / गाथा ||१२८-१६०/१२९-१६०|| नियुक्ति : [२०९...२३५/२०९-२३६] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत सुत्रांक [१] गाथा ||१२८१६०||
श्रीउत्तरा
| पिंड इत्यनर्थान्तरं, जहा सव्वजीवाणवि य णं आयुक्खए मरणंति, तब्भवमरणं जो जंमि भवग्गहणे मरति मेरइयभवग्गहणादि, चूर्णी एत्थ पुण मणुस्सभवग्गहणेण अधिकारो।। तस्स पुण एयाता दो दारगाथाओ, तंजहा 'मरणंमी(प)विभत्ती' गाहा(२१०-२३०) निक्षेपा ५ अकाम-11'मरणमिवि एकमेक्के' गाहा(२११-२३०) मरणविभत्तिपरूवणा, अणुभावो, पदेसग्गं३ कइ मरतित्ति, कतिखुत्तो वा एक मरंति,ला
भेदाच मरण एकेके मरणे कतिभागो भवति सबजीवाण६,अणुसमयं समयंसंतरं वाटएकक वा केच्चिरं कालं मरति,एवमेदाणि णव दाराण, ॥१२७॥
तत्थ पढमं दारं मरणविभचीपरूवणाच, एयाण तीहिं गाहाहिं उवसंगहिताणि भवंति-तंजहा 'आवीइ' (२१२।२३०) 'छउमत्या (२१३-२३०), सत्तरस'(२१४-२३१)आवीचियमरणं अवधिमरणं आदियंतियमरणं वलायमरणं वसट्टमरणं५ अंतोसनमरणं तम्भवमरणं में बालमरणं पंडितमरणं बालपंडितमरणं १०छउमस्थमरणं केवलिमरणं वेहाणसमरणं गद्धपद्रुमरणं भत्तपरिबा१५इंगिणी पाउवगमणत्ति, तथा आवीचीमरणगाहा-'अणुसमय णिरंतरं' गाहा (२१५-२३१)आवीचीनाम निरंतरमित्यर्थः, उववचमत्त एव जीवो अणुभावपरिसमाप्तेः निरंतरं समये समये मरति, तं च पंचविधं दवावीचियमरणं खेत्तावी कालावी. भवावी. भावावीचियमरणं,
दव्याचीचियमरणं चउविहं तं०-णेरहयदव्या चियमरण जाव देवद व्याविचीयमरणं, जंणेरइया णेरइयदव्वे वट्टमाणा जाई दबाई लाणेरइयाउअताए गहिताई ताई दवाई आवीचि अणुसमयं णिरंतरं मरतीतिकटु णरइयदव्यावीचीमरणं, एवं जाव देवाणवि। खेत्ता-13
वीचियमरणं चउब्बिह- तंजहा- नेरयइखेत्तावीचियमरणं,जे ण नेरइया नेरइयखेचे वट्टमाणा जाई दव्याई परइयाउयत्ताए गहिताई X ॥१२७॥ | सेसं जहा दय्यावीचियमरणे, कालेवि चउविहो, नपरं नेरइयकाले वकमाणो जाई दव्वाई सेसं तहेव, एवं भावआवीचिमरणेवि, लपवरं जण्यां परइयभारे वट्टमाणा जाई दवाई सेसं तहेव । इदाणिं ओहिमरणं, (२१५०-२३२) अवधिमर्यादायां, अवधिनाम यानि
दीप अनुक्रम [१२९१६०
[140]