________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति: [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
मरणे
[१]
भेदाब
गाथा ॥११५१२७||
श्रीउत्तराजे इति निर्देशे, संस्कृता नाम संस्कृतवचना सर्वशवचनदत्तदोषाः, अथवा संस्कृताभिधानरुचयः, तुच्छा णाम आसिक्खिता इति, II चूणी प्रवदनशीलाः प्रवादिनः, ते पेज्जा प्रेम्णो भावः पेज्ज, दोषणं दोषः, अनुमता अनुसूता, परज्झा परवसा रागद्दोसबसगा अजिति
निक्षेपा ५ अकाम-17 |दिया, अतो 'एते अधम्मात्ति दुगुंछमाणा 'एते इति ये ते रागहोसपरज्झा अधम्मा य ते, न मोक्षाय, अथवा जो एतेसि मरणे
सह संसर्गः तदशर्नाभिरुचिर्चा एतं अधम्मोत्ति दुगुंछमाणो, उक्तं हि. 'शंकाकांक्षाजुगुप्सा' 'कंखे गुणे' णाणसणचरित्त॥१२६॥ | गुणे, केच्चिरं कूरिछतब्वं , उच्यते, 'जाव सरीरभेदो' तिबेमि, भिद्यते इति भेदः जीवो वा सरीरातो सरीरं वा जीवातो।।
तिबेमि णयाः पूर्ववत् । असंखतं सम्मत्तं । इइ असंखयाहिहाणचउस्थायणस्स चुण्णी समत्ता॥
एवं अप्पमत्तेण जाव मरणता ताव कुच्छितब्बति णाम, मरणान्तमितिकृत्वा मरणविधिरभिधातव्यत्यनेनाभिसम्बन्धेनाध्ययनमायात, तस्स चत्तारि अणुयोगदाराणि, सव्वं परूवेऊण णामणिप्फम्रो निक्खेवो अकाममरणेज्ज, ण काम अकाम, तत्थेग कामं निक्खितव्वं 'कामाणं तु णिक्खेवो' गाहा (२०८-२२९) कामा चउबिहा- णामादिकामा 'पुब्बु
दिहि' ति जहा सामन्नपुब्बए, णचरं एल्थ अभिप्पेतकामेहिं अधिकारी, अभिप्पेतं णाम इच्छाकामो, अकामो सकामो| लवा जो मरणं मरति तं मरणं छब्बिई- णाममरणं ठवणा० दव० खेत्त. काल. भावमरणं, णामठवणातो गतातो,
'दश्चमरणं कुसुम्भादिएसु' गाथा (२०९-२२०) दब्बमरण जहा- मतं कुसम्भगमरजगं, मृतमन्त्रसामव्यंजन, एवमादि, खेत्तमरणं जो जीम खेते मरति मि वा खेते मरणं पबिज्जति, कालमरणं वा (जो जमि) काले मरति जंमि
२६॥ वा काले मरणं वमिज्जति, भावमरणं वाऽऽयुखयो, तं भावमरणं दुविध-ओहमरणं तन्भवमरणं च, ओघमरणं ओघः संक्षेपः
Ca75555
दीप अनुक्रम [११६१२८]
FOREHOREONE
अध्ययनं -४- परिसमाप्तं
अत्र अध्ययन -५- "अकाममरणीय" आरभ्यते
[139]