________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति: [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सुत्रांक [१] गाथा ॥११५१२७||
श्रीउत्तरा०पच्छा सा तेण निच्छूढा, अनं तु सुपुक्खलेण सुंकण बरेति, लद्धा पणेण, तेण तसे नियगा भण्णंति- जति अप्पाणं स्पर्शजयः चूर्णी रक्खा तो परिणेमिति, संचय दुग्गतकण्णाए सोतुं णियगा भणति- रक्खीहं अप्पगंति, सा तेण विवाहिता , गतो वाणि-15 तुच्छ
| ज्जेणे, सावि दासकभयकम्मगराण तं संदेसं दाउ तेसिं पुन्चण्डिकायि काले भोयणं देति, महुराहिं च वायाहिं बउहेति, मतिं । असंस्कृता.
वा तेसिं अकालपरिहीणं देति, ण य सरीरसुस्वासापरा, एवमप्पाणं रक्खंतीए भत्ता उवागतो, सो एवंविहं परिसऊण तुही, ॥१२५॥ | तेण सव्वसामिणी कया, एचमिहापि पसत्यापसत्थे समोतारेयवं, कथमप्रमत्तमात्मानं रक्षेद, उच्यते, क्षणलवमुहूतेमप्रमादयन्,
अप्रमत्तस्य हि सतो यद्यपि 'मुहूं मुहं मोहगुणे जयंत। वृत्तं ( १२५ सू० २२५ ) मुहुराडिते पुनः पुनमुंघते मुहंमुहूं, मोहगुणाः शब्दादयः जतंतन्ति, अणेगा इति अणेगलक्षणा, इट्ठा ये रोचयति रोचते रूवं 'समण'मिति समणाणं तरंतं कर्म, फासा फुसति-स्पृशंति, असमंजसा णाम अननुकूला, अनभिप्रेता इत्यर्थः, अथवा शीतोष्णदंशमशकादयः, ण तेसु भिक्षु मणसा पदुस्से, | पदा से असमंजसाः स्पृशति जहा सणा(दो), सेसावि विसया, एतेसिं पुणो विसयाण सव्वेसि दुरधियासतरा फासा, जतो व. |वदेस्सते 'मंदा य फासा बहुलोमणिज्जा ' वृत्तं (१२६ सू०२२६)मंदा णाम अप्पा, अथवा मंदंतीति मैदाः खियः, मंदाणं ला कासा २, मंदबुद्धित्वात, मंदा मंदा य फासा मंदसोक्खा बहू फासा, पायाइबक्खालाच मंदा, पठ्यते च 'मंदाउ तदा हियस्स
बहुलोभणेज्जा' मंदाः स्त्रियस्ते हि बहूनां कामिना लोभं कुर्वति, विभ्रमेंगिताकारादिभिः प्रकारों में कुर्वति, तेन प्रकारेण ॥१२५। का तथा, तहप्पगारा- तहावत्था, अंत दुःखदा इत्यतः तासु मणपि न कुज्जा, किं पुण आसेवर्ण ?, एग्गगहणे तज्जातीयगहणंति, 181 ट्र सेसेवि वयातियारे ण कुज्जा, उक्ता मूलगुणरक्खा, इमं तु सम्मइंसणरक्खत्थं उवदिस्सति 'जे संखता' वृत्तं, (१२७ सू०२२७)
4
दीप अनुक्रम [११६१२८]
SHRESEARS
%AE%
%
[138]