________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||११५
१२७||
दीप
अनुक्रम
[११६
१२८]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [ ४ ],
मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| निर्युक्तिः [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
चूण
४
असंस्कृता.
॥ १२४॥
परीसहा सहिष्णुः तस्मात् ज्ञात्वा सम्यगुत्थानेन समुत्थाय अन्यान्यपि मिथ्यात्थानानि भवंति चोरादिक्रियासु कुप्रवचनेषु इहापि च निदानशल्यो वहतानि इदं तु परलोकाशंसां पति प्रहाणतण 'पयहाहि कामे प्रकर्षेण जहाहि कामा इत्थि विसया सेसदियभोगा, कामग्रहणेण भोगावि भण्णंति, खिष्पं ण सकेति विवेगमेति एत्थ उदाहरणं एगो मरुओ परदेसं गंतूण साहापारओ होऊण विसयमागतो, तस्सण्णेण मरुपण खपलालिओचिकाउं दारिका दत्ता, सो य लोए दक्खिणातो लम्भति, परविभवे वद्धति, तेण तीसे भारियाते सुबहृतं अलंकारं कारियं सा पिच्चमंडिता अच्छति, तेण भण्णति- एस पच्चंतगामो तो तुमं एताणि आभरणगाणि तिहिपव्वणी अविधाहि कहिंवि चोरा उपागच्छेज्जा तो सुहं गोविज्जति, सा भणति अहं ताए बेलाए सिग्यमेव अवणेस्संति, अण्णया चोरा तत्थ पडिता, ता तमेव य णिच्चमंडितागिहमणुपविट्ठा, सा तेहि सालंकिता गहिता, साय पणितभोयणत्वात् सोपचितपाणिपादा ण सकेति कडगादीणि अवणे, तओ चोरेहिं | तीसे हत्थे छित्तूण अवणीता, गिहिउं च अवर्कता एवं पुष्वं अकयपरिकम्मा पत्ते काले ण सक्केति विवेगमेतुं तम्हा समुद्वाय पहाय कामे, प्रजहाय कामान् किं कर्तव्यं ?, उच्छते समेत्यैव लोकं, अहवा जेण कामा चत्ता भवति तेण समिओ भवति, तं पुग समिच्च लोगं, सम्यक् एत्य समेत्य, ज्ञात्वेत्यर्थः पृथिवीकायादिलोकं, समभावो समता 'जह मम ण पियें दुक्खे' इत्यतः प्राणिनां दुक्खं न कर्तव्यं, महतं एसतीति महेसि, मोक्षं इच्छतीत्यर्थः, आत्मानं रक्षतीत्यात्मरक्षः, चरेदित्यनुमतार्थे, अत्रोदारण-एगा वणिय महिला पत्रसितपतिया सरीरसुस्सुसापरा दासभतकगम्मकरे निजणियोगेसु ण नियोजयति, ण य तेसिं कालो वनं जहि आहारं भर्ति वा देति, ते सच्चे णट्टा, कम्मंतपरीदाणीए विभवपरिहाणी, आगतो वाणियओ, तहाविधं परिसउण
[137]
आत्म
रक्षायां
वधूदाहरणं
॥ १२४॥