________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] | गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-[०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
-BSPra
प्रत सूत्रांक [१] गाथा ॥११५१२७||
ex
वृद्धत्वे दीक्षा शावैफल्यं अविवेके त्राझणी
श्रीउत्तराच, अहवा एवं उपमाने, एवमसी पूर्वकालप्रमादी अकतपरक्कमो ण लभे पच्छिमे काले समाधिमिति, उक्तब्च- 'पुब्बमकारितचूर्णी जोगो पुरिसो मरणे उपठिते संते । ण चइति व सहितुं जे अंगेहिं परीसहणिवादे ।। १ ।। 'एसोवमा सासतवातियाणं' युज्जत
इति वाक्यशेषः, एप इति प्रत्यक्षीकरण, उपमीयते अनयेति उपमा, शश्वद्भवतीति शावतं तेषां एषा उपमा युज्जते, यथा-पच्छा असंस्कृता.
धमं करेस्सामी, के य सासयवादिया ?, उच्यते, ये निरुव्वक्कमायुणो, ण तु जेसि फेणचुच्युयमंगुराणि जीविताणि, अथवा सासयवादी णिण्ण अप्पमत्तो कालो मरतो जसि एसा दिट्ठी, जो पुब्वमेव अकयजोगो सो ‘विसीयइ सिढिले आउयम्मि' विसेसेण सीदति सिडिलं सोचकर्म बहुअपाय, कालं काले कालेण वा उपणीतः कालोवणीतः, मरणकालमित्यर्थः, ' शरीरस्य | भेदो'त्ति शीर्यत इति शरीरं शरीरस्य शरीराद्वा भेदः, अथवा जीवो वा सरीराओ सरीरं वा जीवाओ भेदो-भिद्यत इति भेदः, एत्थ | दिढतो एक्केण राहणा. मेच्छाणं आगमणं जाणिऊणं विसए उग्घोसावितं, जहा पुरिसा (पणाणि)णि दुग्गाणि य समस्सीयउ, मा णे पामेच्छेहिं विणासिज्जिहिय , तत्थ केइ अबहाय वयणसम चव दुग्गमस्सिया, अण्णे पुण सयणासणवसहधण्णांइसु गिद्धा
असद्दहंता ण खिप्पं दुग्गाणि समस्सिया, मेच्छा य उवगया, तत्थ जे दुग्गाणि न समस्सिया ते तु सयणभोगावभोगादिगिद्धा
रायवयणं असद्दहंता, ते मेच्छेहि वेढिया विसीदति , पुत्तदारविभवभेदे वढते , एवम कृतपरिकर्मणि आयोज्यं । किंमचान्यत- स एवमकृतपरिकर्मा 'खिप्पं ण सकेति' वृत्तं ( १२ सू०२२४) क्षिप्रमहीनकालं, विविच्यते येन स विवेगः
आहारोपकरणादिषु सक्तः पच्छिमे काले खिप्पं ण सकेति, अथवा सन्चस्सामण्णा एतप्पमादप्पमादाविविकाउं गिहत्था-1 विहु परं परारित्ति पञ्चइस्सामो सोऽवि जरापत्तो मरणकाले वा खिप्पं ण सकेति विवेगमेतुं पुत्रकलत्रादिसक्तः, जरादि
RECE-
स
दीप अनुक्रम [११६१२८]
॥१२३॥
३
[136]