________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
काभावः
सूत्रांक [१] गाथा ||११५१२७||
श्रीउत्तराको दिढतो, उच्यते, 'आसे जधा सिक्खितवम्मधारी' अनाति अनुते वा अधानमिति अश्वः, येन प्रकारेण यथा, शिक्षित-18| पश्चाद्विवेचूणीं वान्, बियतेऽनेनेति वारयते वा वर्म तं वर्म धारयतीति वर्मधारी, दिद्रुतो- एगेण राइणा दोण्हं कुलपुत्ताणं दो अस्सा दिण्णा, ||
तत्थेगो जहिच्छितावसधं च जहाकालोवगेण इवेण जबसजोग्गासणेण संरक्खमाणो चचुरिचतलालतघाइयजइणवेगाअसंस्कृता.IN
दीणि सिक्खाविति, वितिओ को एयस्स इट्ट जवसजोग्गासणं दाहितित्ति घरहे बाहेऊण ततो चेव जवसं जोगासणं देति, तुसे ॥१२२॥ खारेति, सेस अप्पणा मुंजति, संगामकाले उपट्टिते रण्णा बुत्ता-तेसु चेव आसेसु आरूढा संगाम वा पविसह, तत्थ जो सो पुच्च-15 विणितो आसो सो सारथिमणुअत्तिमाणो संगामपारतो जातो, इयरो य असम्भावभावणाभावितत्वात् गोधूमर्जतज्जुत्त इव
तत्थेव भमिउमाढतो, तं च परा उवलक्खेउ हतसारथि काउं गृहीतवंतः, एत्थ पसत्थेण उपमा, आसे जहा सिक्खितवम्मधारी, लास्यान्मत केवचिरं सिक्खावेतवा ?; उच्यते, ण हि संगामंसि खित्तो जह सिक्खविज्जा, णिक्खिउं ण पुण सिक्खिज्जति, ण
एवं इह, दुविहंपि सिक्खं सिक्खमाणो 'पुब्वाणि वासाणि चरप्पमत्तो' पूरयंतीति पूर्व, वर्षतीति वर्ष, ताणि पुव्वाणि वासाणी, |
का भावना', पुन्य उसो जया मणुया तदा पुब्बाणि, जदा वरिसायुसो तया बरिसाणि, चरेदित्यनुमतार्थ, अप्रमाद एव इहाध्यIM यने वण्येते,तेनाप्रमत्तः मद्यादिभिः, तस्मादेतदप्रमादात् मुनिरिति, साधुरेव जणोर, खिप्पमिति एगेण भवेण उबेति-गच्छति मोक्ख-।
सिद्धिमिति । अत्राह चोदक:- सक्कते मुहुर्त दिवस वा अप्पामादो काउं, जं पुण भण्णति-पुन्याणि यासाणि चरप्पमत्तो, एवतियं कालं दुक्खं अपमादो कज्जति, तेण पच्छिमे काले अप्पमादं करेस्सामि, उच्यते, 'सपुब्वमेवा ण लभेज्ज पच्छा,' लावृत्तं (१२३सू २२४ ) स इति निर्देश, तस्स पुर्वकालपमातिणो, एवमवधारणे, नैवासौ, न लभते, समाधिमिति वर्तते, आराधणं
दीप अनुक्रम [११६१२८]
REx
॥१२२॥
10-15R
[135]