________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सुत्रांक
[१] गाथा ॥११५१२७||
श्रीउत्तराहिरियं, जातो मूलदेवो पुरतो, पच्छतो चोरो, आसिणा कड्डिएण पद्वितो एति, संपत्ता भूमिघरं, चोरो तं दबं निहणिउमारद्धो, छन्दो. चूणों ह भणिता यऽणेण भगिणी-एतस्स पाहुणस्स पादे सोएहि, ताहे कूवतडसनिविढे आसणे उबवेसितो, ताए पायसोयलक्खेण ।
गहितो, जाव अतीव अतीव सुकुमारा पादा, ताए णायं-जहेस कोति भृतपुब्यो विहलितगो, ताए अणुकंपा जाता, ताए पाद| तले सणितो-नस्सत्ति, मा मारेज्जिहिसि, पच्छा सो पलातो, ताए बोलो कतो-गट्ठोति, सो असिं कविऊण मग्गिउं लग्गो, मूल- 12 देवो रायपहे अतिसणिकिट्ठ णाऊण चच्चरि सिवंतरितो ठितो, चोरो तं सिवलिंग एस पुरिसोत्तिकाउं कुंकुगिणेण असिणा दुहा-18 काऊण पभाताए रयणीए ततो निग्गंतूण गतो वीहिं, अंतरावणे तुण्णगतं करेति, राइणा पुरिसेहि सहावितो, तेण चिंतितं
जहा सो पुरिसो ण ण मारितो, अवस्सं स एत्थं राया भविस्सतित्ति, तेहिं पुरिसहिं आणितो, राइणा अब्भुट्ठाणण संपूइतो, ॥51 II आसणे णिवेसाबितो, सुबहुं च पिय आभासिउं लग्गो, मम भगिणीं देहिति, तेण दिना, विवाहिता य, रायणा भोगा य से | *संपदत्ता, कइसुवि दिवसेसु गतेमु राइणा मंडितो भणितो-दध्वेण कज्जति, तेण सुबहुं दब्बजातं दत्त,अण्णया रायणा संपूड़तो.अनया पुणो || Bामग्गितो, पुणो दिण्णो, तस्स चोरस्स अतीव सक्कारसम्माणं पउंजति, एतेण पगारेण सर्व दबं दवावितो, भगिणी य से
पुच्छिता, ताए भण्णति-एत्तिय वित्तं, ततो पुचावेदितलक्खणाणुसारेण दवं दवावेऊण मंडितो सूलाए आरोवितो, एस दिढतो, जहा मंडितो तेण ताब पूइतो जाव तत्तो लाभगो आसि, एवं सरीरमादि ताव आहारादीविधिहिवि घेप्पति जाव | ॥१२१॥ निज्जरालाभो, सम्मत्ते पच्छा परिवज्जति, स्यादेतत्-कोऽसौ परिज्ञाय मलं अवध्वंसयेदिति, उच्यते, णणु छदाणराधी परिष्णा इत्यतोऽपदिश्यते छंदो आहारे जीविते शरीरे अन्नेसु य बाहिरम्भतरेसु, एतस्स छन्दस्स निरोधण उदि मोक्वं,
दीप अनुक्रम [११६१२८]
[134]