________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] | गाथा ||११५-१२७/११६-१२८|| नियुक्ति: [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ॥११५१२७||
श्रीउत्तरा कालो वदृति, सो गामातो णिग्गच्छति,साधू य मासखमणपारणनिमिच (आगतं) पासति, तेण य संवेगमावण्णेण भिक्खं पराए भत्ती-18 मंडिकचौरचूणी नए वेहि कुम्मासेहिं सो साधू पडिलाहितो,भणियं चणेण-'धण्णाण सु नराणं कुम्मासा होज्ज मासगस्स पारणए',अविय देवताए अहासन्निहि
४ असंस्कृता IIयाए भण्णति-पुत्त । एतीए गाहाए पच्छिमद्धेणं जे मग्गसि तं देमि, 'गणिय च देवद दंतिसहस्स व रज्जच' देवयाए भण्णति
अचिरा से भविस्सतित्ति, ततो गतो मूलदेवो बिनायडं, तत्थ खत्तं खणंतो गहितो, वज्झो गीणेति, तत्थ य अपुत्तो राया मतो, ॥१२०॥ आसो अधियासितो, मूलदेवसगासमागतो, पट्टदावणं, रज्जे अभिसित्तो, राया जातो, स पुरिसो सद्दावितो जेण सह उज्जेणीए
आगतो, सो मेण भणितो-तुम्भंतणियाए आसाए आगतो अहं, इतराऽहं अंतरा चेव विवज्जतो, तेण तुज्झ एसमय गामो दत्तो, मा य मम सगास एज्जसुत्ति, पच्छा उज्जेणीएण रण्णा सद्धि पीति संजोएति, दाणमाणेण संपूरियं च काउं देवदत्ता णेण मग्गिय-| चि, तेण पच्चुवकारसंधिएण दिना, मूलदेवेण अंतेउरे छुढा, ताए समं भोगे झुंजति, अण्णया य अयलो पोतवहणेण तत्थ आगतो, सुके विज्जते भंडे, जाई पोते दवणूमणाणि ठाणाणि ताणि जाणमाणेण मूलदेवेणं सोऽवि गिहावितो, तुमे दव्यं
णूमीज्जति, पुरिसेहिं बंधिऊण रायसगासमुवणीतो, मूलदेवेण भण्णति-तुम ममं जाणेसि ?, सो भणति-तुमं राया !, को तुम जण याणति ?, तेण भण्णति- अहं मूलदेवो, सक्कारेउं विसज्जितो, एवं मूलदेवो राया जातो, ताहे सो अण्णं णगरारक्खितं ठवेति सोऽवि ण सक्केति चोर गिहिउं, ताहे मूलदेवो सयं णीलकंबलं पाउणिऊण राति णिग्गतो, अणज्जतो एगाए सभाए निवष्णो |
दि ॥१२०॥ अच्छति जाव सो मंडितचोरो आगंतुं भणति-को एत्थ अच्छति ?, मूलदेवेण भण्णति-अहं कप्पडितो, तेण भण्णति-एह मणुस्सं | ते करेमि, मूलदेवो उछितो, एगंमि ईसरघरे खच खयं, सुबहुं दब्बजातं जीणेऊण मूलदेवस्स उवार चडावितं, पडिया णगरबा
-१८7-%ES
दीप अनुक्रम [११६१२८]
[133]