________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [६], मूलं [१...] / गाथा ||१६०-१७७/१६१-१७८||, नियुक्ति: [२३६...२४३/२३६-२४३], भाष्य गाथा: पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
चूर्णी
सूत्रांक [१] गाथा ||१६०१७७||
६१
श्रीउत्तरा० सामर्थे अट्ठममासे विचीकप्पो भवति, वर्णने विस्तरतः सूत्रं कल्पं, छेदने चतुरंगुलवज्जे अग्गकेसे कप्पति, करणे 'न वृत्ति चिन्त-13 मात्रादीनां
येत् प्राज्ञः, धर्ममेवानुचिन्तयेत् । जन्मप्रभृतिभूतानां, वृत्तिरायुश्च कल्पितम् ॥ १॥' औपम्ये यथा चन्द्राऽऽदित्यकल्पाः साधवः, मानवाण| अधिवासे जहा सोहम्मकप्पवासी देवो । अत्र करणे कल्पः शब्दः ॥ स्यात-किमातहाए केवलं सच्चो एसेज्जत्ति?, णणु बंधुत्रेण |
कारिता निग्रंथीयं
णिमित्तमिवि सच्चो एसितब्बो, उच्यते- 'माता पिता पहुमा माया॥१६२-२६५।। सिलोगो, जहा एताणि न तव ताणाए वा ॥१५॥
सरणाए वा एवं तुमंपि तेर्सि ण ताणाए वा सरणाएवा, अयमपर कल्यस्तु न संयमः क्रियते, अयं हि बंधुनिमित्तमात्मनिमित्तं च, तत्र ता बहुभिरपि कारणविशेषः संबद्धा माता पिता ण्डसा, मातयति मन्यते वाऽसौ माता,(मिमीत)मिनोति वा पुत्रधर्मानिति माता,
पाति विभार्ति वा पुत्रमिति पिता, स्नेहाधिकत्वात् माता पूर्व, स्नेहेति श्रवन्ति वा तामिति स्नुषा, विभार्ति भयते वासौ भार्या16 1 पुनातीति पुत्रः, इयंति अर्यतेऽनेनेति उरः उरसि भया औरसाः, अन्येऽपि सन्ति क्षेत्रजातादयः तत्प्रतिपेधार्थ औरसग्रहणं, 'णालं
ते मम ताणाए' अलं पर्याप्ती, न पर्याप्ताः त्राणादत्राणाय ते, त्रायते अनय नेनोति वाणं, कुतो तत् वाणी, 'लुप्पंतस्स सकम्मुणा
आत्मानमपि तावत्ते न त्रातुं समर्थाः, कुतस्तहि परेषां?, अथवा अविद्या उक्तास्तद्विपक्षे विद्या, सा च वैराग्यलक्षणा, तद्यथा- ननु आएवमुपलब्धा भवति तदा विरक्त इति ज्ञेयः, कथं , तदुच्यते- 'मातापिता बहुसा' आत्मदेशस्तु यदि केनचिदुच्यते- किमर्थ ।
बन्धुभ्यो भवान् विरक्तः, ततो ब्रवीति- माता पिता णालं ते ममं ताणाए सरणाए वा, यथैव बान्धवाः, एवं विभवा अपि, कथमात्मसंयमे प्रवृत्त इति । यतश्चैवं- 'एयमढे सपेहाए ॥ १६३-२६५ ।। सिलोगो, एतदिति यदिदमुक्तं यथा बान्धवा न प्राणाय, सम्यक् प्रेक्षया सपेहाए, पाश्यतेऽनेनेति पाशः, सम्यगिदं दर्शनं दंसणे, अथवा समिदं जस्स दसणं से भवति समिद
॥१५॥
दीप अनुक्रम
C
%ANETRkocx
[१६१
१७८]
[163]