________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
चूर्गों
सूत्रांक [१] गाथा ||११५१२७||
श्रीउत्तुरा प्रकारं शोधयतीत्यर्थः, 'संसुध्वंसु अवलंसने' लामान्तरे, एत्थं मंडितचोरेण दिवतो. नायडे नगरे मंडिओ नाम तुण्णाओ | मंडिकचौरपरदन्बहरणपसत्तो आसी, सो य दुट्ठरोगमिति जणे पगासंतो जाणुसु दोसु णिच्चमेव अद्दपलेवालतेण रायमग्गे तुण्णागसिप्पं
दृष्टान्ता असंस्कृता.
उपजीवति, चंकमंतोविय दंडधारएण पादेण कथंचि किलिस्संतो चंकमति, रतिं व खाणिऊण दव्यजातं घेत्तूण णगरसन्निीगढे ठ
इआणेगदेसे भूमिघरं तत्थ णिक्खियति, तत्थ य से भगिगी कण्णगा चिट्ठति, तस्स भूमिघरस्स मजझे कूबो, जं च सो चोरो दब्वेण ॥११८॥ य लोभेउं सहायं दब्बवोढारं आणेति तं सा से भगिणी अगडसमिवे पुव्वणस्थासणे निवेसितुं पायसोयलक्खणं पादे गिण्हेऊणं तं
*मि कूवे परिक्खिवति, तत्थ य मूलदेवो रातो, सो तत्थेव विज्जति, एवं कालो बच्चति णगरं मुसंतस्स, चोरगहा य तंण सकेंति |
| गिहिउं, ततो णगरे उवरवा जातो, तत्थ य मूलदेवो राया, सो कथं राया संवुत्तो, उज्जेणीए नयरीए सव्वगणियाणं पधागा 19 देवदत्ता णाम गणिया, ताए सद्धिं अचलो नाम वाणियदारओ विभवसंपनो मूलदेवो य सेवति, दत्ताए मूलदेवो इट्ठो, गणियामाऊएर
| अयले, सा भणति- पुत्ति ! कि एतेण पीतिकरणंति , देवदत्ताए भण्णति-अम्मो ! एस पंडिओ, तीए भण्णति-किं एस अब्भहियं
| विण्णाणं जाणति', अयलोवि भावणार कसा (लक्खितो) पंडितोवा,तीए भण्णति-अयेते,बच्च अयलं भण-देवदचाए उच्छं हाइउ सद्धा, लतीए गंतूण भणितो, तेण चिंतिय-कतो पुनाई अहं देवदत्ताए पणतेत्ति, तेण सगडं भरेऊण उच्छुलट्ठीण उवणीतं, ताए भण्णति-किं|
अहं इत्थिणी, तीए भण्णति-वच्च, मूलदेवं भण-देवदचाए उच्छु खाइउं अभिलासचि, तीए गंतण से कथितं, तेण कवि उच्छुलट्ठी ॥११८॥ उच्छेदेत्तुं कंदादिया काऊण चाउज्जातादिसु वासिताउ काउं पेसियाओ, तीए भण्णति- पेच्छ विण्णाणति, सातुहिका ठिता, मूलदेवस्स पदोसमावण्णा, अयलं भणति- अहं तहा करेमि जहा तुम मूलदेवं गेण्हसित्ती, तेण अहसय दिणाराण तीए
दीप अनुक्रम [११६१२८]
NAGARSARKARA%E
[131]