________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा
||११५
१२७||
दीप
अनुक्रम
[११६
१२८]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [ ४ ],
मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| निर्युक्तिः [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० चूर्णां
४
असंस्कृता.
॥११७॥
तमेव मुहुर्त्तन घोरत्वात् गत्वा पुनरत्येति, अथवा सगोचरप्राप्तस्य मर्थतीत्यतो घोराः, यथैष मगोचरं प्राप्तः अस्य तावत् मा मारेण भयमस्तु एवं घोरा मुहूर्त्ताः शरीरमपि अवलं, अल्पेनापि उपक्रमेणं उपक्रम्यते, एवं मत्वा- 'भाडपक्खी व चरsप्पमत्तो', पक्ष्यतेऽनेनेति पक्षः, पक्षावस्यास्तीति पक्षी, तेसि किर दोन्हं तिपादा, जो मज्झिमतो पादो सो सामण्णो, पच्छा ते अप्पमत्ता चरंति, मा एको वा एकको वा पच्छा पज्जुपेच्छा, पादो हीरेज्जा, अथवा मा पडिहामो, एवं साधुवि "बरे पदाणि पडिस्कमाणी' वृत्तं (१२१-२१६) युगपत्संभृतानि तस्येन्द्रियाणि, कपायाश्रितान्येव चापराधपदानि, उक्तं हि - 'इन्द्रियविषय कषाया एतान्यपराधपदानि', यतोऽपदिश्यते 'चरे पयाई पडिसक्रमाणो' वृत्तं चरेदित्यनुमतार्थे किं कुर्वन्, पदानि परि परि संकमानो, पद्यते अनेनेति पदं, परि सर्वतोभावे, सर्वतो संकमाणो परिसंकमाणो मा मे मूलगुणउत्तरगुणपदेसु छलणा होज्जत्ति, पाश्यते येन पाशः बंधनमित्यर्थः, जांकचि अप्पणा पमादं पासति दुच्चितितादि, दुब्बिचितिएणावि बज्झति, किं पुण जो चिंतित्तु कम्पुणा सफलीकरेति, एवं दुव्भासितदुच्चितिताति जं किंचि पास 'इहे 'ति इह प्रवचने मण्णभाणो, जाणमाण इत्यर्थः, स्यान्मतिः- एवमप्रमत्तः कहं चरेत् 'लाभंतरे जीवित वृहत्ता' लभ्यंत इति लाभा, अंतरा छिनाने प्रयच्छति वान्तरं, लाभं प्रयच्छतीति लाभान्तरं, लाभ घरेति वा दातुं कावा, जीव्यते येन तज्जीवितं, 'वृहि वृद्धी' वृंदयित्वा, कोऽभिप्रायः ?, जाव निज्जरालाभसमरथं जीवितं ताब वृहयामि, समानकर्तृकयो वृहयित्वा पश्चात् किं कुर्यात् ?, उच्यते, 'पच्छा परिणाय मलाबधंसी ' पच्छा इति जाहे ण णिज्जरालाभसमत्थं ताहे व जाणिऊण जाणणापरिण्णाए मलावधंसी भवति कथमिदानी मह महंतीए जराए वाघिणा वा अभिभूतस्स अस्थि निज्जरालामेत्ति जाणणापरिण्णाए जाणिऊण पच्छा सत्तधारणाए मलं अबर्द्धसेति- देति तमिति मलं अष्ट
[130]
भारंडवदप्रमचता
॥११७॥