________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||११५
१२७||
दीप अनुक्रम [११६
૧૨૮]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [ ४ ],
मूलं [१...] / गाथा ||११५-१२७/११६-१२८||
निर्युक्तिः [१७९...२०८/१७९-२०८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्री उत्तरा० चूण
४
असंस्कृता
॥ ११६ ॥
किमभिप्रेतं ? यतस्तमोऽभिघाताय नोद्यमते, अथवा नैयायिकं मार्ग कश्चित् दृष्ट्वापि पुनमहोदयात् पतति, जंहा ते विज्झातपदीवा न जानंति कुतोचि लद्वारं (तं दारं ), एवं पुत्रदारादिआसक्ता नैयायिकं दृष्ट्वा अदृष्ट एवेति मिथ्यादर्शनादभिनिवेशाद्वा आइयं दमदमेव एवंविधेसु संसारिसु ज्ञानदर्शनावरण मोहनीयमहानिद्राकारिषु 'सुत्ते याविप्पतिबुद्धजीव वृत्तं ( १२० - २१३ ) सुपनं सुप्तं सुप्तमस्यास्तीति सुप्तः, सुप्तवानित्यर्थः चशब्दोऽधिकवचनपादपूरणेषु, सो दुविहो सुत्तोविद्दासुत्तो भावसुत्तो य तत्थ णिदं पति सुत्तो जागरो य, एवं भावेवि, तस्थ णिद्दाजागरणे उदाहरणं अगदत्तो, सो तेसु चोरेसु (पुण पसुतेसु सुतेसु सु (स) खोडपतेण पाउणिडं एगंते जग्गंतो अच्छति, ते य चोरा परिष्यायण विद्दापमत्तत्ति जाणिऊण सच्चे सिरच्छिण्णा कया, अगलुदत्तट्टाणेवि किच्छेण पाउतेण पहारो दत्तो, तेणचि जग्गंतेण रुक्खगणमज्झे ठितो, भगिणी भूमि गिहिपवेसणं, तापीव अप्पमत्तत्ताए व ण सकितो बंचेउं, एस दितो भावे समोतारिज्जति, पसुता चोरा घातिता सो एगो ण घातितो, एवं जे मिच्छादिट्टीणो अविरता य भावतो पत्ता धम्मकज्जाई ण पेक्खति, तेसु सुत्तेसु यावि पडिबुद्धजीवी, अपि वाढायें, भावसुतेसु वा जागरण होयचं, सुत्नेसुवि च नातिनिद्राप्रमादवान्, भावप्रतिबुद्धो नाम भावजागरः, प्रतिबुद्धजीवनशीलः प्रतिबुद्धजीवी, ण विस्ससेज्ज कसार्थिदिए, 'पंडिते व पापाडू डानः पंडितः, आपत्ति आसुप्रज्ञा नाम संयमं प्रति क्षणलबमुहुर्त प्रतिबुद्धमानता, आसु प्रज्ञा यस्य, क्षिप्रं प्रज्ञा उत्पद्यते तेण ण विस्संसतितव्यं, जहा कण्हकहाण (ग) पक्खो, कम्हा ? 'घोरा मुहुत्ता' घूर्णत इति घोरः, निरनुक्रोश इत्यर्थः कोऽभिप्रायः १, गणु जाते पुचण्डे अवरण्डे वा काएवि वेलाए मच्चू आगच्छति, अतः अल्पकालायुष्कत्वात् अनियमित कालत्वाच्च पुंसा निरंतरमेव संजातपत्रो भवेत्,
[129]
प्रतिबुद्धजीवित्वं
| ॥ ११६ ॥