________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] | गाथा ||११५-१२७/११६-१२८|| नियुक्ति: [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
न
सूत्रांक [१] गाथा ||११५१२७||
नहराप पुरोहित
त्राणं
पणसुवण्णाहि-
पुत्रदृष्टान्तः
श्रीउत्तरामा असोगच्छायाए उवविट्ठो, णिययघरे ववहारावेति, ण य लाभयं गेण्डइ, एतेण सह सण्णेज्जाणपट्टणं आमित्ति पन्चइतो, जहेव
ण चूर्णी
श्री बंधवा त्राणाय भवंति कम्मविवागकाले, एवमेव 'वित्तण ताणं ण लभे वृत्तं (११९० २२१) विद्यत इति विसं-धणसुवण्णहि-| असंस्कृता.
रणगाविभवणसयणादि,वायतीति त्राण,ण हि तेण वित्तण लहते, का, प्रमत्तः-पमत्तो विसएसु, पुन्वभाणितेण वा पमाएण, इहापि
तावल्लोके वित्तं न त्राणाय, किमंग पुण परलोगे?, अत्रोदाहरण-एगो किल राया इंदमहादीणं कम्हिवि उस्सवे अंतेउरे विणिग्गच्छंतो ॥११॥रघोसणं घोसावेति, जहा-सच्चे पुरिसा नगरातो निग्गच्छंतु, तत्थ पुरोहितपुत्तो रायवन्लभत्तण वेसाघरमणुपविट्ठो घोसिएवि ण
। णिग्गतो, सो य रायपुरिसेहिं निग्गहितो, तेण य रायवल्लभत्तणेण तेसि किंचि दाऊण अप्पा ण मोइतो, दप्पायमाणो विवदंतो
रायसगासमुवणीतो, राइणा वज्झो आणचा, पच्छा पुरोहितो उवहितो- सब्यस्संपिय देमि, मा मारेज्जसु, तोचि ण मुक्को, सूलाए भिण्णो, एवं वित्चेण ताणं न लभे पमत्तो, इहलोकिकमुक्तमुदाहरणं, 'अदुवा परत्थ' अदुवेत्यथवा, यदि वित्तं न त्राणाय पाइहलोके, कथं नु परलोके त्राणाय भविस्सति ?, उक्तश्च- अत्येण णदराया ण रक्खिओ गोहणेण कुइकनो। धन्त्रेण तिल्लयसेट्ठी पुत्तेहिं गण ताइओ सगरो॥ १॥ एवमत्राणः शारीरमानसैदुःखैरभिहन्यमानः न तस्स दुक्खस्स ग्रहणद्वारमुपलभते, को दिटुंतो?, उच्यते, 'दीवे पणट्टे व अणंतमोहो'दीप्यते इति दीपः,सो दुविहो-दन्वदीचो भावदीयो य, तत्थ य दव्वदीवो दुविधो-आसासदीचो पगास
दीवो य, तत्थ आसासदीयो समुदमज्झे जो दीवो जं वुज्झमाणा पासिउ पाविउंच आसासेदी सो आसासदीबो, पगासदीवो य पता जोतनं पगासेति, तत्थ जो सो आसासदीवो सो दुविधा-संदीणो असंदीणो य, तत्थ संदीणो णाम जो जलेण छादेज्जति, सो
ण जीवितत्थसंताणाय, जो पुण सो विच्छिण्णतणेण उस्तितत्तणेण य जलेणणछादेज्जति सो जीवितस्थीणं त्राणाय, असंदीणो
दीप अनुक्रम [११६१२८]
PERS
&
॥११४॥
[127]