________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||११५१२७||
श्रीउत्तरातूण कप्पासणिमित्तमुवट्ठिता, कप्पासो य तदा समग्यो वति, तेण वाणिएणेगस्स रूयगस्स समितं लाउँ कप्पासो दिष्णोपरार्थपापेचूणौँ हसो, जति दोण्हवि रूवगाण दचोति सा पोट्टलयं बंधेऊण गता, पच्छा वणियतो चिंतेति- एस रूवगो मुहाए लद्धो, ततोऽहं एव उव- कापोसिका
| भंजामि, तेण तस्स रूवगस्स समत्तघयगुलाइ किणिउँ घरे विसज्जितं, मज्जा संलत्ता- पयपुग्ने करिज्जासित्ति, ताए पतपुण्णा * असंस्कृता
|कया, इत्यंतरे उस्मुगो जामाउओ सवयंसो आगतो, से ताए परिवेसितो घयपूरेहि, सो भुजिउंगतो, वाणियओ हायप्पवणो भोयण॥११॥
स्थमुवगतो, सो य ताए परिवेसितो साभाविएण भत्तेण, तेण भण्णति-किन कया य घयपूरा ?, ताए मण्णति- कया, ते जामाउ| एतेण तेण सवयंसेण खड्या,सो चिंतेति-पेच्छ जारिसं कयं मता, सा बराई आभीरी बचतुं परनिमित्त अप्पा अपुण्णेण संजीइओ, एसो
सचिंतो सरीरचिंताए णिग्गतो, गेम्हो य वट्टति, सो मज्झण्हवेलाए कयसरीरचितो एकस्स रुक्खस्स हेवा बीसमति, साधू य तेणोलागासेण भिक्खाणिमित्तं जाति, तेण सो भण्णति- भगवं! एत्थं रुक्खछायाए विस्सम, धम्मुवसमणति, साधुणा भणिय- ते व वक्खे
वाइ, अहं अप्पणोचय कम्मं करेमि, तेण भष्णति-भगवं ! को वा परायतं कम्मं करोति, णणु एस सब्बलोगो सकम्मउज्जुत्तो, का साधुणा भाणितं- गणु तुम चव भज्जादिहेतु किलिस्सति, स मर्मणीच स्पृष्टः तेणेव एक्कवयणेण संबुद्धो, भगवं! तुम्हं कत्थ अच्छ-19
ह', तेण भण्णति- उज्जाणे, ततो सोते साधु कउज्जमति य जाणिऊण तस्स सगास गतो, धम्म सोऊण भणति- पब्बयामि, जाव | सयणं आपुच्छिउँ एति(मि), गतो णियगचंधवं भज्जं च भणति-जहा आवणे विवहरंतस्स तुच्छो लाभगो होति, ता पणिज्ज करेमि,
दो य सस्थवाहा, तत्थेगो आदातुं पक्खेवयं लाभ मग्गति, एगो पुण पक्खेवयंपि देति लाभगं च ण मग्गति, ते करणेण (फतरेण) सह &ी वच्चामि . ते भणंति- वियएण सदि. तेहिं सो समणण्णातो बंधसहितो गतो उज्जाणं, तेहि भण्णा-कतमो सत्थवाहो ?, एस साधू
ल-RA
दीप अनुक्रम [११६१२८]
ECRECECECER-SCRECA
॥११३
%
4
[126]