________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] | गाथा ||११५-१२७/११६-१२८|| नियुक्ति: [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
भया
सूत्रांक [१] गाथा ||११५१२७||
श्रीउत्तरा० तद्विधानां कर्मणां पीहनमपि न कुर्यान, किं पुनः करणामिति, अत्रोदाहरणं-एगमि णगरे एगेण चोरेण रचिं दरारोहे पासादे स्वपरो
| आरोढें खत्तं खतं, सुबहु च दव्वजातं णीणित, पिययघरं व संपावलं पमाताए स्यणीए हातसमालद्धो सुद्धवासो सो तस्थ
|गतो, को किं भासतित्ति जाणणत्थं, जइ तावऽज्ज लोगो में न याणिस्सह पुणोवि पुन्वठिश्ते चोरियं करिस्सामिति संपहारेऊण.IN असंस्कृता
वंदन तत्थ व लोगो बहू मिलितो संलवति-क, दुरारोधे पासादे आरोटु क्सित्येण खत्तं खत, कहं च खुइलएणं खन्तदुवारेण पचिट्ठो, ॥११२॥ पुणोवि सह दव्वेण णिग्गतोत्ति, सो सुणिउं हरिसेउं चिंतेति-सच्चमेतं, किं वहिं एतेण णिमासोचि अप्पणो उदरं कडिं च पलोएउं
खत्तमुहं पलोयति, सो रायनिउत्तिएहिं पुरिसेहिं कुसलहिं जाणित्ता गहितो, राइणो उवनीतो सासितो य, एवं पावकम्मपत्थणेऽवि दोसे, किमु करणे, देहे वा हिंसादीणि पाचकम्माणि, पमत्ता पावेहिं कम्मेहिं बझंति, तेचि पावगं च पाविति, जं च परस्स चोएति पावं कम्म कज्जति तस्स अप्पणा चव वेदितव्यमिति, अत्रोच्यते, 'संसार' गाथा (१९८-२०९) वृत्तं, संमृतिः संसरणं वा संसार:-नरकादि, अथवा कोहादीय कम्म, सो संसारो, समापनवान् समापनः, परंपरेणति पुत्तस्स भज्जाए णट्ठाए एवBा मादि, उच्यते च 'संसारसमावन्नो परस्स अट्ठाए 'परो णाम पुत्तबंधवादि, साधारणं नाम सव्वसामन्नं आत्मनिमिचं बंधुराज-15
ब्राह्मणनिमित्तं वा, 'कम्मरस तो तस्स तु वेदकाले' तस्येति आत्मनिमित्तस्य साधारणस्येति वा, वेद्यते इति वेदः उदय इत्यर्थः, वेदस्स। | कालः२, दानमानक्रियया बनातीति बंधुः, बंधुः किल अहितनिग्रहहितप्रवृत्यर्थ, न चासौ तदहितं कर्म निगृहीतुं समर्थः, उक्तश्च-IN 'सव्वस्स सयणमझे, एगो कस्सति दुहिद्वितो संतो । सयणोऽवि य से रोगं ण विरिंचति व नासेति ॥१॥' इत्यनेन (न) संधवा | बांधवत्वं उचिंतित्ति-करेन्ति, अत्रोदाहरणं- एगमि नगरे एगो वापिओ अंतरावणे संचवहरति, एगागी आमीरी उज्जुगा दो रूवमे
*-*-k
दीप अनुक्रम [११६१२८]
*-
[125]