________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
चूर्णी व
सूत्रांक [१] गाथा ||११५१२७||
श्रीउत्तराविहिंसो काई गिहिस्सांतत्ति गमिष्यति वा, कहिं गच्छिस्सति त विहिंसा ?, अथवा जरोवणीतस्स हुणस्थि ताणमिति, एवमपि धनं न | जाणेमाणो न जराप्रहाणायोद्यतो,केवलं हिंसादिपमुखकम्मेसु पव्वंतो (पमत्ता),एवं(अ)संताणुकंपणं विहिंसा,स्वादेतत्-कथमयमेवमनाः
त्राणाय तत उच्यते 'जे पावकम्मेहिं । वृत्तं ( ११६-२०६) जे इति अणिद्दिवस्स णिदेसे, पातयते तमिति पापं, क्रियत इति असंस्कृता.
कर्म, कर्माणि हिंसानृतस्तेयाब्रह्मपरिग्रहादीनि, धणं हिरण्णसुवण्णादीणि, समस्तमादीयंति समादीयंति, गृहंतीत्यर्थः, अशो॥११०॥ भना मतिः अमतिः, यथा अशोभनं वचनमवचनं, कथं !, प्राणिनां निरपेक्षत्वात् निस्तृशो निरनुक्रोशो त्यक्तपरलोकभयः, एवं |
विधा अमतिं गृहीत्वा, अथवा णस्थि परलोगे गत्थि सुक्कडदुक्कडाणि कम्माणित्ति, पठ्यते च 'अमयं गहाय' अशोभनं मत अमतं अवचनवत्, अथवा अमृतमिव गहाय, अमृतेनेवार्थः संगृह्यते इत्यर्थः, तमेवं धणमुवज्जिणिऊणं 'पहाय ते पास पयट्टिए| नरे' भृशं हिच्चा अपहाय कृत्स्नमित्यर्थः, पस्सत्ति श्रोतुरामंत्रणं, त इति पावकर्मिणो, पयट्टिते पवृत्ते, तत्तु (न तु) सुई, 'मरे' इति || पुरुषस्याख्या, वरेणं जासकत्वं अनुगता अनुमता अनुबद्धा इत्येकोऽर्थः णरंग उति-गरंग-गच्छति, अनोदाहरणं 'जे पावकम्मेहिं | घणं मणुस्सा' इति- एगमि णगरे एक्को चोरो, सो रति विभवसंपबेसु घरेसु खत्तं खणिउ सुबहुं दविणजातं घेतं अप्पणो। घिरेगदेसे कूवे सयमेव खाणत्ता तत्थ दव्यजात पक्खिवति, जाहिच्छितं व सुकं दाऊण कण्णगं विवाहेउ पस्तं संति उद्दवेत्ता तत्व अगदे पक्षिवति, मा मे भज्जा अवच्चाणि वा परूढपणयाणि हंतूण रयणाणि परस्स पगासेस्संति, एवं कालो बच्चति, अण्णता ॥११॥ तेणेगा कण्णगा विवाहिता अतीव रूविणी, एसा पसूता संता तेण ण मारिता, दारगो से अट्ठवरिसो जातो, तेण चिंतियं| अतिचिरकालं विधारिता, एयं पुरुवं उद्दवेउं पच्छा दारय उद्दविस्सति तेण सा उद्दवेउं अगडे पक्खित्ता, तेण दारगण गेहातो |
दीप अनुक्रम [११६१२८]
%
RECE%AC
1
[123]