________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| नियुक्ति : [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सुत्रांक
अट्टनमल्ल
कथा
[१] गाथा ॥११५१२७||
०९॥
श्रीउत्तरानीतो जरोपनीतो येन, यतो न तत्र त्राणं, कोऽभिप्रायः १, न जराप्राप्तस्य पुनयौवनं भवति, 'अहण उज्जेणि स्वस्तु' सव्वं अक्खा- चूर्णौ णगं माणितब्ब, जाव फलहिमल्लेण मच्छियमल्लं निहणावेऊणं णियगं घरं गतो, तत्थ विमुक्कजुद्धवावारी अच्छति, सो
महल्लोसिकाउं परिभूयते सयणबग्गेण, जहाऽयं संपदंण कस्सति कज्जस्स खमोति, पच्छा सो माणेण तेसिं अणापुल्छाए असंस्कृता. कोसी णगरि गतो, तत्थ परिसमेतं उवरगमतिगतो रसायणमुवजीवति, सो बलडो जातो, जुद्धगपञ्चते रायमल्लो जिरं-18
गणो णाम तं णिहणति, पच्छा राया मुणइ, तो मम मल्लो आगंतुएण णिहत्तोत्ति ण पसंसति, रायाणगे य अपसंसंते सम्वो रंगा | | तुहिको अच्छति, ततो अट्टणेण राइणो जाणणाणिमित्तं भष्णति-'सहवड़याण सउणाण साहह तो निययसयणयाणं (च।)णिहतो
णिरंगणो अट्टणेण णिक्खित्तसत्थेण ॥ १॥ एवं भणियमेत्ते रायणा एस अट्टात्तिकाउं तुट्ठण पूइतो, दव्वं च से पज्जावइओ,
आमरणयं देण्णं, सयणवग्गो य एतं सोउं तस्स सगासमुवगतो, पायवडणमादीहि पत्तियाविओ, दवलोभण अल्लियावितो, |पच्छा सो चिंतेति-मम दब्बलोभेण अल्लिया-ति, पुणोवि ममं परिभविस्संति, जरापरिगतो बाद ण पुण सुमहल्लेणावि पयत्तेण | सकिस्सं जुवा काउं, तं जावई सचेडा ताव पच्चयामित्ति संपधातु पव्वइतो, एवं जरोवणीतस्स मस्थि साणं भवति एवं वियाणाहि |जणे पमत्ते' एपमित्यवधारणे, नेय जरोवणीतस्स हुत्थि ताणं, जरया चा उवणीतस्स संविषयमिति,अथवा एवमित्यनुमाने,केनानुमिनोतिी, जहा सो नलदामो चाणकेण घातितो सपुत्रदारं चोरान् घादित्वा, एवमेव जणोवि, आयारमरमर परलोगनिरवक्खो पुब्ब-| | भणिएहि पमादेहि प्रमत्तवान् प्रमत्तः, प्रमादयानित्यर्थः, विविध जानिहि विशेषेण वा जानीहि, किमिति परिप्रश्ने, नु वितर्के, कतरानं कण्णु, विविधं हिंसंतीति विहिंसा, 'अजता गहिन्ति' न यता अयता असंजता इत्यर्थः, गहितो गृहनि मृहिष्यति वा तामिति,
%AECAUSESASTER
दीप अनुक्रम [११६१२८]
|१०९॥
CAKER
[122]