________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
||११५
१२७||
दीप
अनुक्रम
[११६
१२८]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
निर्युक्तिः [१७९...२०८/१७९-२०८]
अध्ययनं [ ४ ], मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा० २ हुत्ते काऊं वामपाद पच्छाहुतं ओसारेति, अंतरं दोहवि पादाणं पंच पदा एवं चैव विवशेयं पच्चालीढं चूर्णां
४
असंस्कृता.
॥१०८॥
बसाहं पण्हीउ अन्यंतराहुतीओ समसेढीए करेति अग्गिमतले बाहिराहुतो, मंडलं दोवि पादे समे दाहिणवामहुत्ता ओसारेता उरुणोवि ( तहा ) आउंटावेति जहा मंडलं भवति, अंतरं चत्तारि पादा, समपदं दोवि पादे समं निरंतरं ठवेति, आरुहतपवयणे पंच आदेससवाणि जाणि अबद्धाणि, तत्थेगा मरुदेवा, गवि अंगे जवि उबंगे पाढो अथ जा मरुदेवा अच्चतथावरा होऊण सिद्धत्ति, सयंरमणसमुद्दे मच्छाण पउमपत्ताण य सव्वसंठाणाणि अत्थि, णवारे चलयागारसं ठाणं णत्थि, करडकुरुडाण य कुणालाए तेसिं णिमालूणमूले बसही देवाणुकंपणं, रुट्ठेहिं पण्णरसदिवसेहिं वरिसणं, कुणालाणगरीविणासे ततिए वरिसे सावेते गरे दोन्दवि कालकरणं, अधे सत्तमपुढवीए कालणरगे गमणं, कुलाणाणगरीविणासणकालातो तेरसमे वरिसे महावीरस्स केबलनाशुप्पत्ती, एवमादि अणिबद्धं, एतं सुतकरणं, णोसुतकरणं दुविधं -- जुंजणाकरणं गुण करणं च, गुणकरणं दुविहं तवकरणं सजम० च, दोवि विसेसितव्या, जुजणाकरणं तिविधं मणर्जुजणाकरणं चउब्विहं मणोसच्चादि, एवं वयीवि, कायजोगो सत्तविधो ओरालियादीओ, एत्थ कतरेणाधिकारो १, उच्यते, दव्वकरणेण तत्थवि मूलप्पयोगकरणेण, तत्थवि णोसन्नादव्यकरणेन, तत्थवि पयोगकरणेण, तत्थवि जीवपयोगकरणेण, तत्थवि मूलप्पयोगकरणेण, तत्थवि आयुकरणेण, तत्थ गाथा 'कम्मगसरीरकरणेण' गाथा (२०५-२०५) कंठ्या, असंखतंति पदं गतं, जीवितमिति जीवते जीवितबानू जांविष्यति वा, जीवः, आयुः कर्मजीवनादि जीवितं भवति, तत्थेदमायुष्कं कर्म्म असंस्कृतं भवति, कोऽभिप्रायः, नहि जीवितं तुटितं तुन्नीयते वा न शक्यते पुनः संस्कर्तु छिन्नवस्त्रवदित्युक्तं तुम्हा चरितमि अप्पमादो कातव्बो, जीर्यते येनेति जरा, जरामुप
[121]
करणाधिकारः
॥१०८॥