________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||११५
१२७||
दीप
अनुक्रम
[११६
१२८]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [ ४ ],
मूलं [१...] / गाथा ||११५-१२७/११६-१२८||
निर्युक्तिः [१७९...२०८/१७९-२०८]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
तं तं वण्णादि रूपकम्मादि वावि तदजीवकरणंति ॥ १ ॥ दव्वकरणं गतं इदाणि खेत्तकरणं- 'ण विणा आगासेणं' गाथा ( १९६-२०१ ) खत्तं आगासं तस्स करणं णत्थि तहावि वंजणतो परियावण्णं, जम्हा ण विणा खत्तेण करणं कीरति, अहवा खेत्तस्सेव करणं, वंजणपरियावण्णं नाम जं करणेणं अभिलप्पति, अह जहा उच्छुकरणादीर्य, बहुधा, सालिकरणं तिलकरणं एवअसंस्कृतामादि, अथवा जम्मि खते करणं कीरति वणिज्जति वा, खेत्तं करणं आगासेवि, तस्स वंजणपरियावन्नं । इदाणि कालकरणं 'कालो जो जावतिओ' गाथा (१९७-२०२ ) कालकरणं जं जावतियकालेण कीरति, जंमि वा कालंमि, एतं आहेण, अहवेह कालकरणं चवातिजोतिसियगावसेसेणं घेत्तव्वं, तत्थ चरं सत्तविहं चउन्विहं थिरमवक्खायं, एवं गाथा (१९८-२०३ ) 'सउाणे' गाथा ( १९९-२०२) 'पक्वतिधयो दुगुणिता' गाथा । इदाणि भावकरणं, भावस्स भावेण भावे वा करणंति, 'भावकरणं (च) दुविहं' गाथा ( २०१-२०३ ) 'वण्णरसगंध' गाथा ( २०२-२०४) अप्पप्पयोगजं जं अजीवरूवाति पज्जवावत्थं । तमजीवभावकरणं तप्पज्जायप्पणावेक्खं ॥ १ ॥ को दव्ववीससाकरणातो विसेसो इमस्स १ णणु भणितं । इह पज्जयवेक्खाए दव्वट्ठियणयमयं तं च || २ || 'जीवकरणं तु' गाथा ( २०३ २०४ ) जीवभावकरणं दुविधं सुतकरणं असुतकरणं च सुतकरणं दुविधं- लोइयं लोउत्तरियं च, एकेक दुविहं चद्धं अबद्धं च बद्धं णाम जत्थ जत्थ सुअवणिबंधो अस्थि, जं एवं चैव पढिज्जति उवरियं ताणि अवद्धं तत्थ बद्धसुतकरणं दुविधं सद्दकरणं णिसीथकरणं च, 'उत्तीत्थ सद्दकरणं पगासपाढं च सरविसेसो वा । गूढतं तु निसीहं बंधस्स सुतत्थ - जं अधवा ॥ २ ॥ जं लोईयं बत्तीसं अट्टियाओ छत्तीस पच्चडियाओ वा सोलस करणाणि लोगप्पवातबद्धाणि, (अहवा संगामे पंच) तंजहाबइसाई समपार्य मंडलं आलीढं पच्चालीढं एताणि पंच लोगप्पवाते सुयकरणे निबद्धाणि, तत्थाऽऽलीढं दाहिण पायं अग्गतो
,
श्रीउत्तरा० चूर्णौ
४
॥१०७॥
[120]
करणाधिकारः
1120011