________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [४], मूलं [१...] | गाथा ||११५-१२७/११६-१२८|| नियुक्ति: [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
करणा:
चूणों
धिकार:
सूत्रांक [१] गाथा ॥११५१२७||
श्रीउत्तरा। तीसं उदहिणामाई।९। अणुभवितुं देवादिसु तेत्तीसमिहागयस्स ततियमि। समए संघातातो दुविहं साडतर वोच्छ॥१०॥ खुड्डगयभवग्गहणं
जहण्णमुक्कोसयं च तेतीसं। तं सागरोवमाई संपुण्णा पुन्चकोडी य॥११॥इदाणि वेउब्वियस्स-वेउब्वियसंघातो समयो सो पुण विउव्वणादीए असंस्कृता
ओरालियाणमहवा देवादीणादिगहणमि।।१२।।उकोसो समयदुगं जो समयं उच्चिय मतो बितीए । समए सुरेसु बच्चति णिविग्गहतो य त ।
तस्स ॥१३।।उभयजहण्णं समयो सो पुण दुसमयवेउब्धियमतस्सा परमतराई संघातसमयहीणाई तेत्तीस॥१४॥वेउन्चियसरीरपरीसाडण-12 ॥१०६॥दा कालोवि समय एव । इदाणि अंतरं, बेउव्वियसरीरसंघातंतरं जहणेणं एर्ग समयं,सोय पढमसमयवउव्वितमतस्स विग्गहेण ततिए।
समये येउविएसु संघातेंतस्स भवति अहवा ततिए समए वेउब्वियमतस्स अविग्गहेण देवेसु संघातेंतस्स,संघातपरिसाडतरं जहण्णेणं समय एवासो पुणरवि घेउब्बियमतस्स अविग्गहेण संघातस्स भवति,साडस्स अंतरं जहण्णण अंतोमुत्तमुकोसेणं अणतं कालं,वणस्सतिकालो, | इदाणि आहारयस्स, आहारे संघातो परिसाडो य समयं समं होति । उभयं जहण्णमुक्कोसयं च अंतोमुहुत्तस्स ॥शा बंधणसाडुभयाण जहण्यामंतो मुहुत्तमंतरय । उक्कोसेण अवई पोग्गलपरियट्टदेसूर्ण।।तियाकम्माणं पुण संताणाणादितोण संघातो। भवाण होज्ज साडो से-* लेसीचरमसमयंमि ॥ ३ ॥ उभयं अणाइनिहर्ग संतं भव्याण होज्ज केसिंचि । अंतरमणादिभावादच्चंत वियोगतो गेसि ॥४॥ जीवमूलपयोगकरणं गतं। इदाणि जीवउत्तरपयोगकरणं,तत्थ गाहा 'एत्तो उत्तरकरणं'गाहा(१९३-२०१) संघातणा य गाथा (१९४-२०१) संघायणाकरणं जहा पडो तंतुसंघातण णिवत्तिज्जति, परिसाडणकरणं जहा संखग परिसाडणाए
णिव्यत्तिज्जति, संघातपडिसाडणाकरणं जहा सगडं संघायणाए य परिसाडणाए य णिव्वत्तिज्जति, ण च संघातो ण च परि- Mसाडो जहा धूणा उड्डा तिरिच्छा वा कीरति, 'अजीवप्पयोगकरण' गाथा (१९५-२०१)जं जं निज्जीवाण कीरति जीवप्पयोगयो ।
दीप अनुक्रम [११६१२८]
१०६॥
[119]