________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
||११५१२७||
दीप
अनुक्रम
[११६
१२८]
भाग-7 “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [ ४ ],
मूलं [१...] / गाथा ||११५-१२७/११६-१२८|| निर्युक्तिः [१७९...२०८/१७९-२०८] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
विणासणं एवमादि, तत्थ पुण ओरालियवेउच्वियआहारयाणं तिविहं करणं- संघातकरणं पडिसाडणाकरणं संघातपरिसाडणाकरणं च, दोहं सरीराणं संघातणा णत्थि, उवरिल्लाणि दोन्नि अखातीणि, विनिवि करणाणि कालओ मग्गिज्जति, तत्थोमरोलिय सरीरसंघातकरणं जं पढमसमयोदवन्नगस्स, जहा तेल्लि ओगाहिओ छूढो तप्पढमताए आदियति, एवं जीवोवि उवअसंस्कृता. ॐ वज्जति पढमे समये गण्डइ ओरालिय सरीरपयोगाई दव्बाई, ण पुण मुंचति किंचि, परिसाडणार हि समयो मरणकालसमए,
॥ १०५ ॥
एत्थं च सो मुंचति ण गेण्हति, मज्झिमे काले किंचि गिण्हति किंचि मुंचति, तं च जहणेणं खुड्डायभवग्गहणं तिसमऊ, उक्कोसेणं तिनि पलितोवमाणि समऊणाणि, 'दो विग्गमि समया समयो संघायणाते तेहूणं । खुट्टागभवग्गहणं सव्वजहणो ठिती कालो ॥ १ ॥ उक्कोसो समयूणं जो सो संघातणासमग्रहीणो । किह ण दुसमयविहूणो १ साडणसमवन तिमि ॥ २ ॥ भष्णति भवचरिमंमिवि समए संघात साडणे चैव । परभवपढमे साडणमओ तद्णो ण कालात् ॥ ३ ॥ जति परभवपढमे साडो णिब्बिग्गहतो त तंमि संघातो । णणु सब्बसाडसंघातणाओ समतं विरुद्वाओ ॥ १ ॥ जम्हा विगच्छमाणं विगतं उप्पज्जमाण उप्पन्नं । वो परभवादिसमये मोक्खादाणाण ण विरोहे || ३ || चुतिसमए णेहभवो इह देहविमोक्खतो जहा तीए । जति तंमि) ण परभवोऽवि तो सो को होउ संसारी १ ॥ ४ ॥ णणु जह विग्गहकाले देहाभावि द्वितो परभवो सो । चुतिसमएवि ण देहो ण विग्गहो जति स को होतु १ ।। ६ ।। इदाणि अंतरं, संघातंतरकालो जहणगं खुट्टगं तिसमऊणं । दो विग्गम समया तति संघायणासमयो ॥ १ ॥ तेहूणं खभवं धरिडं परभवमविग्गहेणेव । गंतूण पढमसमए संघातं - तो स विष्णेतो ॥ ७ ॥ इदाणि संघातपरिसाडतरं, जं ' उभयंतरं जहने समयो निव्विगण संघातो । परमं सतिसमयाई ते
श्रीउत्तरा०
चूणौं
४
[118]
करणाधिकारः
॥१०५॥