________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३], मूलं [१...] / गाथा ||९५-११४/९६-११५|| नियुक्ति: [१४२-१७८/१४२-१७८], [भाष्य- १,२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३) उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता
प्रत
प्रमादस्वरूप
सूत्रांक [१] गाथा ॥९५११४||
श्रीउत्तरा भावना-येनासौ गर्भलालितमेव भवति, एकमंगमुक्तं, 'मित्तवं णातवं होइ' सिलोगो (११२ मू० १८७) मज्जति मज्जंति वा
चूणा लातमिति भित्र मित्रमस्यास्तीति मित्रवान् , जातका अस्यास्तीति ज्ञातवान् , मित्ता सहवाड्डितादि, णातगता तऽम्मापिइ संबद्धा असंस्कृता.
वा,गूयति इति गोत्रं उच्चागोत्तं राजा राजामात्यो बा, वृणीते वृणोति वर्णयति वा तमिति वर्णः (तद्वान् रूपवानित्यर्थः, 'अप्पातके महा" पन्नो' अप्पातको नाम अरोगा, क्षुत्पिपासाद्या हि नित्यं अनुगता एव शरीररोगाः, आमयास्तु नैवोत्पद्यन्ते, उक्तं हि-'कच्चिचना॥१०२॥ रोग्यमतीव मेधा' महती प्रज्ञा यस्य स भवति महाप्रज्ञः, पंडितः इत्यर्थः, अविजातो नाम विनीतः अनुकूल इत्यर्थः, यशस्वी बलवं,
भएतानि दश "भोच्चा माणुस्सते भोए' सिलोगो (११३ सू०१८८) अपडिरूवे असरिसे अनेहिं अहाउयं पालित्ता पुच्चविसो-*
हिं पुण बोहिं लभेत्ता । तम्हा 'चउरंग दुल्लभं मत्ता' सिलोगो (११४सू०१८८) मत्ता चातुं संजमं पडिबज्जिया तवसा धुतकम्मसे सिद्ध भवति सासते, इतिवम । नयाः पूर्ववत् , चातुरंगिज्ज सम्मत्तं ३॥
एवं चरणं दुल्लभ जाणेत्ता अप्पमातो काययो, जहा तेसुण परिभस्सति, तेण इमं पमादऽपमादणामं अज्झयणमागतं, तस्स की चचारि अणुयोगदारा जाव णामणिप्फने निक्खेवे पमादऽपमाद, पमादे वर्णिते तप्पडिवक्खो अप्पमादो वार्णत एव भवति, सो|
पमातो चउब्विहो- 'णाम ठवणा' गाथा (१७९-१९० प्र०) तत्थ दव्वपमादो जेण भुत्तेण वा पीतेण वा पमत्तो भवति, जाणि वा अण्णाणि वत्थूणि पमादकर्तृणि णिज्जासगंधर्वआलस्यादीनि, भावप्रसादस्तु आत्मव प्रमत्ता, स च पंचधा प्रमद्यते 'मज्जं विसय कसाया' गाहा (१८०-१९० प्र०) मज्जपीतस्य हि भावप्रमत्तत्वात न कार्याकार्यदक्षो भवति, 'कार्याकार्ये ण जानीते, बाच्यावाच्ये तथैव च। गम्यागम्येऽति(वि)मूढच, नापेयं मज्जमित्यतः॥१॥ तथा विषयप्रमचोऽपि कत्याकृत्यानभित्रो
दीप अनुक्रम [९६११५]
॥१०॥
अध्ययनं -३- परिसमाप्तं
अत्र अध्ययन -४- "असंस्कृत" आरभ्यते
[115]