________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३], मूलं [१...] / गाथा ||९५-११४/९६-११५|| नियुक्ति: [१४२-१७८/१४२-१७८], [भाष्य- १,२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||९५११४||
श्रीउत्तरा अर्पितमस्यास्तीत्यर्पितः अर्पितवानित्यर्थः,अर्पित गमितं दर्शितमित्यर्थः,ते हि पूर्वोक्तपनत(तपोऽव) स्थामिव तपउपनता इव तेषां देव- 12प्रेत्यदशाचूणों कामानां अर्पिता इव अर्पिता,यथा भवद्भिर्ललयितव्या एते,काम्यंत कमनीया या कामाः,रोचत रोचयति वा रूपं, कामतो रूपाणि विकु-18 मानि
वितुं शीलं येषां ते इमे कामरूपविकुर्विणः, अष्टप्रकारैश्वर्ययुक्ता इत्यर्थः, न चैषामल्पकालिक सौख्यमित्यतोऽपदिश्यते-'उहंकप्पेसु | " चिटुंति' ऊर्द्धमव कल्पाः२ तेषु उडेकप्पेसु, अहवा उवरिमेसु कप्पेसु, पूरयतीति पूर्व, आवर्षतीति वर्षः, महणि पूर्वाणि च शतानि च, 14 अप्रत्यक्षत्वात् न पल्योपमसागरोपमानि, क्रियत धर्मधारणा, देशकानां च पूर्वायुषं मनुष्यमारभ्य यावर्षशतायुष इत्यतः तत्प्रत्य
क्षीकरणामपदिश्यते पुवावास सता बहू । 'तस्थ ठिच्चा जहा ठाण' सिलोगो (११० सू०१८७) तत्थेति तस्मिमिति, यथावस्थानमिति इंद्रसामानिकान्यायुष्कत एति, नहि तेषामुपक्रमो अस्तीत्यतःआयुष्कक्खया ओति माणुसं जोणि उपत्यायान्तीत्युपति, | मनुष्यानामियं मानुषी, युवति जुपति वा तामिति योनि से दसंगेऽभिजायति' दशानामंगानां समूहो दशांग, तद्यथा 'खतं वत्थु सिलोगो (१११सू० १८७) बीयत इति क्षेत्र-ग्रामनगर, यवादिसस्यानि वा यत्रोत्पद्यन्ते, अथवा(आय)क्षेत्रमित्यर्थः,राजगृहमगवाय, वसंति तस्मिमिति वस्तु तत्र क्षेत्र सेतुं केतु सेतु केतु वा, सेतु रहट्टादि, केतुं परिसेण निष्फज्जते, इक्ष्वादि सेतु केतु, अहवा वत्थुपि | सेतुं भूमिपरादि,केतुं यदभ्युच्छ्रितं प्रासादायं, उभयथा गृहं सेतुकेतुं भवति,अथवा वत्थं खायं उपसियं खातूसिय, खातं भूमिधर ऊसितं
पासाओ खातूसित भूमिघरोवरि पासादो, हिरण्णग्रहणण रूप्यसुवण्ण गहित, पश्यते तमिति पशु, से सन्वं चउप्पर्य गहिय ।। |१०१॥ | 'दासपीकसं' दयित इति दासः, पुरे शयने पुरुषः, एते चत्तारिवि खत्तवत्थुहिरण्णपसबो दासपौरुषं च एकं कामंगखंध, 'जस्थ से 31 उववज्जति' जेसु जेसु कुलेसु एताणि चत्तारिवि सदा सुचीण्णाणि वत्ध विज्जंति, इतरत्थ हि दुक्खं विभवहीनं स्यात् , किं तर्हि ,
दीप अनुक्रम
[९६
११५]
E1%ace
[114]