________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३], मूलं [१...] / गाथा ||९५-११४/९६-११५|| नियुक्ति: [१४२-१७८/१४२-१७८], [भाष्य- १,२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक [१] गाथा ||९५११४||
-
श्रीउत्तरादुर्लभा, एकैकस्य चारित्रलाभायुपाये चोल्लगादयो वक्तव्याः, अथैषा सामग्री कथं भवति ?, उच्यते, एकैकावरणकर्मप्रहाणतः,
VI श्रद्धाचूणीं माणुसत्तमि आयातो' सिलोगो ( १८५ सू० १८५) कंठ्यं, 'तवस्सी वीरियं लद्धं तत् तपस्वीबीरियं लब्ध्वा सम्यग्दोलभ्यं
वृत्तः संवृत्तः संयत इत्यर्थः, सुसंवृतात्मा तपोवीर्येण स क्षिपेद्रज इति संक्षिणुयादित्यर्थः । स्यात्-कथं संवरो भवति?, उच्यते, भावशुद्धितः, शोधिचतुरंगाया येनापदिश्यते'सोधी उज्जुअभूतस्य सिलोगो(१०६.१८५)शोधनं शुद्धिः,अर्जतीतिऋजुभूतः,तद्गुणवतस्तु धर्मशुद्धिः,तप्यते शुद्धयते महिमा ॥९९॥ शोभना वा शुद्धिः तिष्ठति, नावगच्छतीत्यर्थः, अशुद्धस्य हि अशोधितमलस्येवातुरस्य न शोभिर्भवति, स एवं भावशुद्धसंबरवानिहैव |
'णिब्वाणं परमं जाति निवृत्तिनिर्वाणं,परमं णाम न तेन मुक्तिसुखनात्रत्यं संसारसुखं तुल्यमस्थि कहापि, दाष्टांतिकोऽर्थः न शक्यते | दृष्टान्तमंतरेणापपादयितुं, एकदेशेनोपनयः क्रियते, जहा'घतसित्ते व पावए'जघात घरत्ति वा घतं, पावं व हव्यं सुराणं पावयतीति । | पावकः, एवं लोइया भणंति, वयं पुण अविससे दहण(ण दहे)इति पावकः, यथा घताभिषिक्तः पावकः परां निवृत्तिमामोति तथाऽसावृजुभावोऽपि इहैव तावत् विभुक्तामृतपानेन निवृत्तिमामोति च, उक्तं हि- 'नवास्ति राजराजस्य तत्सुखं नैव देवराजस्य । यत्सुखमिहैव साधोर्लोकव्यापाररहितस्य ॥ १॥ स्यात्-कधं जायते निवृत्तिः पावकस्य घृतेनेति ?, उच्यते, येन तृणतुपपलालकारीपादिभिरी| धनविशेषरिंध्यमानो न तथा दीप्यते यथा घृतेनेत्यतोऽनुमानात् ज्ञायते यथा घृतेनाभिषिक्तोऽधिक भाति, तथा निर्माणस्य घृतें-18| है धनादिकमेव, न तणा, पठ्यते 'घतसित्तेव पावर', नागार्जुनीयास्तु पठंति एवं 'चतुद्धा संपदं लहूं, इहैव ताव भायते । तेयते तेय- ॥९९ ।।
संपत्रे, घयासित्ते व पावए ॥१॥ एतत्तावदिहैव फलं चतुरंगस्य, पारलोकिकं तु 'विकिंच कम्मुणा' सिलोगो, (१०७ सू० १८६) ट्रा अथवा अयमुपदेशः- स एवं निवृतात्मा विकिंच कम्मुणा हेउं, विचिर पृथभावे, पृथक् कुरुष्व अहवा विगिचेति उज्झित इत्यर्थः,
दीप अनुक्रम
40.4
[९६
११५]
-539-4-42
[112]