________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [३], मूलं [१...] / गाथा ||९५-११४/९६-११५|| नियुक्ति: [१४२-१७८/१४२-१७८], [भाष्य- १,२] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
नरत्वादि
सूत्रांक [१] गाथा ॥९५११४||
श्रीउत्तराठा सिलोगो (१०१ सू०१८३) तु बिसेसणे, किं विसेसयति ?, तेषां मानुसजातिनिर्वर्तकानां कर्मणां प्रहीयत इति प्रहाणा, आनु-101 चूर्णीही पूर्वी नाम क्रमः तया आनुपूर्व्या, प्रहीयमाणेषु मनुष्ययोनिघातिषु कर्मसु निवर्त्तकेषु वाऽनुपयेण उदीर्यमाणेसु, कथमानुपूर्व्या
| उदीर्यते, उच्यते, उक्कडूंते जहा तोय, अहवा कम्मं वा जोगं व भवं च आयुगं वा मणुस्सगतिणामगोत्तस्स कस्मिश्चित्तु | चतुरंगीया
| काले कदाचित् , तु पूरणे, न सर्वदेवैत्यर्थः, 'जीवा सोधिमणुप्पत्ता' शुद्धयते अनेनेति शोधिः तदायरणीयकर्मापगमादि॥९८॥ त्यर्थः, मनुष्यभवो मानुष्यं तमपि च 'माणुस्सं विग्गह लटुं' सिलोगो (१०२ सू० १८४ ) विगृह्यतेऽनेनेति विग्रहः,
सच यथा दुर्लभः तथा चोक्तं चोल्लगपासकादिभिः, इदानं द्वितीयमंग सुति, धम्मस्स श्रवणं थुतिः श्रूयते वा. प्रियते वार
भारयतीति वा धर्मः, दुःखेन लभ्यते इति दुर्लभः, आह- श्रवणादस्य किं भवति ?, उच्यते, 'जंसोच्चा पडिवज्जति' यं3 हाइति अनिर्दिष्टस्य निर्देशः ' सोच्चा' श्रुत्वा प्रतिपद्यन्ते, तपो बारसविधो, खंतिग्गहणेन दसविधो समणधम्मो गहितो, अहिंसा-द
गहणेण पंच महव्वयाणि || 'आहच्च सवणं लटुं' सिलोगो (१०३ सू० १८४) आहच्च णाम कदाचित्, कस्य श्रवणं,8 धर्मस्य, श्रद्धा, संयमोद्यम इत्यर्थः, परमदुर्लभा नास्मात्परं किंचिदप्यन्यत् दुर्लभं परमदुर्लभा, कथं तर्हि , विषयतृषिता हि विला (सिना सोच्चाणआउय मग्गं नयनशीलो नैयायिका, यं श्रुत्वापि बहवो सर्वतो परिभ्रश्यन्ते, केचित्तावत् दर्शनादपि परिभसंति, केचित् श्रद्धानात्, अथवा सर्वतो भ्रश्यते जहा णिण्हवा, येऽपि न भ्रश्यते तेषामपि 'सुर्ति व लड़े सिलोगो (१०४ सू०१८४) विरायते येन तं वीरितं भवति, च पुनर्विशेषणे, सर्वदुर्लभं हि संजमारियं शेषेभ्यः, अथवा पंडितवी रियामिति विशेष्यते, दां कुतः १, जओ 'यहवे रोयमाणावि केवलं रोचमाना एव सम्यग्दर्शने वर्तते, न तु चरित्रं प्रतिपद्यन्ते, एवमिय सामग्री
दीप अनुक्रम
[९६
ऊ२००२-
॥९८ ।।
११५]
२
[111]