________________
आगम
(४३)
प्रत
सूत्रांक
[१]
गाथा
॥९५
११४||
दीप
अनुक्रम
[९६
११५]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययन [ ३ ],
मूलं [१...] / गाथा ||९५-११४/९६-११५|| निर्युक्तिः [१४२-१७८/१४२-१७८], [भाष्य- १,२] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा
चूर्णो
३
चतुरंगीया
॥ ९७ ॥
भागादिषु अन्येऽपि नीचोत्तमा मानुष्यजातिभेदाः, तिरिएसु 'ततो कीट पतंगो य' कंठवं, एवं पृथिव्यादिष्वपि च ' एवमाहजोणीसु' सिलोगो ( ९९ सू० १८३ ) एवमनेन प्रकारेण, आवर्त्तते यत्र स आवर्त्तः, द्रव्वावतों नदीसमुद्रादिषु भावे संसार एव, पुनः पुनर्यथाऽऽवर्त्तते सत्त्वा यथायुपं तामिति योगः, आवर्त्त आवर्त्तस्य वा योनिषु प्राणनं प्राणः प्राणा येषां संतीति प्राणिनो, 'कम्मकिव्विसा' इति कम्मेहिं किव्विसा कम्मकिव्विसा, कर्माणि तेषां किञ्चिसाणि कमेकिन्निसा त एवं तासु | आवर्त्तयोनिषु पर्यटंतोविण णिब्विज्जति संसारे, न इति प्रतिषेधे, निवेदनं निर्वेदः, संसरति तासु तासु गतिष्विति संसारः, संसरति | वा धावती तासु जातिषु सच्चः, सर्वे अर्था सव्वत्था, जे मणुस्तकामभोगोपकारिणः ते सर्व एव गृहांते शब्दादयः, ते च पर्याप्ता तस्य, न चासौ तान् भुंजानो निर्वेज्जते, अप्येवासौ यथा यथा भुंजते तथा तथा प्रतापोऽभिवर्द्धते, एवं संसारिणः संसरंतः | संसारे दुःखः शारीरमानसैरभिभूयमाना न निर्विद्यते, अध्येव रंजंत एव, कोऽभिप्रायः ?, यतस्तत्प्रतिघाताय नोद्यमंते, अथवा 'सम्वत्थ खत्तिय'त्ति सर्वैः कामैर्थस्यार्थः स सर्वार्थः, स हि भ्रष्टराज्यः, तस्याज्ञा वितथा, यो राजा, कामैः सर्वैरेवार्थः, स च तान् प्रार्थयन् न निर्विद्यते, एवमसावपि संसारी संसारे दुःखाभिभूतः संसारसुखान्येव प्रार्थयेत्, न तैः प्रार्थनासुखैर्निर्विद्यते, ते एवं संसरंत: 'कम्मसंगेहिं संमूढा' सिलोगो (१०० सू० १८३ ) सज्यते यत्र स संगः, पंकादयो द्रव्यसंगः, कामसंगस्तु कामभोगाभिलाषः, अथवा सर्व एव कर्मसंगतैः कर्मसंगैः संमूढाः समस्तं मुद्यतेऽस्मात् संमूढा, दुःखमेषां जायते दुःखिता, पेद्यंत इति वेदनाः शरीराया बहवो वेदना, अथवा अत एव दुःखिता येन बहुवेदना अथवा क्षुत्पिपासाद्येव बहवो वेदना, 'अमाणुसासु | जोणीसु' मानुषाणामियं मानुषी न मानुषी अमानुषी, नियतं निश्चितं वा हन्यते निहन्यते, विशेषेण वा हन्यते, कम्माणं तु पहाणार'
[110]
आवर्त्तयोनिभ्रमः
॥ ९७ ॥