________________
आगम
(४३)
प्रत
सूत्रांक
[8]
गाथा
||९५
११४||
दीप
अनुक्रम
[९६
११५]
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
अध्ययनं [३],
मूलं [१...] / गाथा ||९५-११४/९६-११५|| निर्युक्तिः [१४२-१७८/१४२-१७८], [भाष्य- १,२]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
परमाणि च तान्यंगानि, अणुत्तराणीत्यर्थः, दुक्खं लभ्यत इति तैर्दुलभानि, इहेति इहलोके, दिह्यतीति देहं देही-जीवो भवति 'माणुसत्तं सुती सङ्का संजमंमि मनसि शेते मनुष्यः, श्रवणं श्रुतिः, कस्यासौः, श्रुतधर्मस्य, श्रद्धानं श्रद्धा, धर्मस्यैव, विराजयत्यनेनैव वीरियं, संजमे वीरियं, संजमे योगकरणमित्यर्थः तत्र तावत् प्रथमं मानुष्यं तस्मिन् सति शेषांगाणि स्युरिति, तदपिचापि दुर्लभमेव, चतुरंगीया : कथं ? 'समावण्णाण संसारे' सिलोगो ( ९६सू. १८१ ) एगतो आवण्णा समावण्णा, संसरणं संसारः, संसृतिर्वा संसारः,
॥ ९६ ॥
श्री उत्तरा०चूण
३
नानार्था भवांतरत्वे सति जायत इति, जननं जातिः, नानागोत्रास्थिति हीणमज्झिमउत्तमासु, कई णाणागोत्तासु संसरति १, 'कम्मा नाणाविधा कडा' क्रियत इति कर्म्म नामार्थान्तरत्वे सति तद्धीनोत्तरजातिनिर्वर्त्तकं कर्म कृत्वा पृथक पृथक पुढो अथवा पुणो २ विश्वनामकप्रकारं प्रजायत इति प्रजा, विश्वसा भवतीति विस्तभति वा, कथं विस्सं भविस्सति १, उच्यते. ' एगता देवलोगे 'सिलोगो (९७ सू० १८२ ) एकस्मिन् काले एकदा, दीव्यंत इति देवाः देवानां लोको देवलोकः, नारकानां लोको नारकलोकः, एगता आसुरे काये, अस्यत्यसावित्यसुरः असुराणामयमासुरः, चीयत इति कायः, आहितैः कर्मभिरारोपि तैरित्यर्थः, आधितो वा कर्मसु अथवा कर्मभिः शुभैरशुभदेवत्वेऽपि सति उच्चस्थानवान् भवति, अशुभैनीचैः स्थानैः, एवं स्थानादिसुखसंविदा यथाकर्मोपगाः, अशुभैरपि आभियोग्य किल्विषादिषु सर्वदेवभेदाः यथाकमीपगाः । मानुष्यमपि प्राप्य एगता स्वत्तिओ होई' सिलोगो ( ९८ सू० १८२) क्षतात् त्रायत इति क्षत्रियः, चंडो' इति चण्डालः, अहवा सुद्देण बंभणीए जातो थंडालो, बुकसो वर्णान्तरभेदः, यथा बंभणेण सुद्दीए जातो णिसादोति वच्यति, भणेण बेसीते जातो बत्ति युच्छति, तत्य निसाएणं अंबट्टीए जातो सो बोकसो भवति, क्षत्रियग्रहणादुत्तमजातयो गृह्यन्ते, चण्डालग्रहणानीचजातयः, अथवा वाग्वि
[109]
नरत्व
दौर्लभ्यं
11 98 !!