________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [३], मूलं [...] / गाथा ||९४...९५...|| नियुक्ति: [१४२-१७८/१४२-१७८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
श्रीउत्रा
चतुरंगीया
गाथा ||९४...||
॥९४ ॥
अवयवोत्ति वा पुण्णेति वा खडेति वा देसे पदेसा पब्वे साहा पउला पज्जवेत्ति वा खिलेत्ति या, भावंगस्स इमाणि एगडियाणि आलस्या'दया य संजमो' गाहा, दयत्ति वा संजमोति वा दुगुंछा लज्जा छलणा तितिक्खा अहिंसा विरति वा, तत्थ माणुस्सं पढम है
दयो
धर्मविघ्नाः अंग, तं च दुल्लभ, कथं ?- 'माणुस्स खेत्त जाती' गाथा (१५८-१४५) तत्थ माणुसतं दुल्लभ इमेहि दहि दितेहिं परूविज्जति, तं०-'चोल्लग पासग' गाहा (१५९-१४५) एसा गाहा जहा सामाइए, एवं आयरियं खत्वंपि आयरिया जाति कुलं स्वति' आरोग्गं आउगं बुद्धि सवर्ण धम्मस्स कहणं पियसढा संजमो ताम य असढकरण, तं एताणि लोगदुल्लभगाणि, अथवा अन्नपरि-15 वाडीए गाथा, चचारि अंगाणि दुन्लभाणि 'इंदियलद्धीणिअत्तणा य गाथा, भावओ इंदियाणि, लभित्ताविकोइ अणिबचिएहिर चव मरति, णिब्यत्तेऽपि केई ण सव्वपज्जची हि पज्जयत, पज्जनएसुपि पुणरवि उवधाता भवंति कुंटादिभिः, अहवा णिन्वतिज्जमाणाणि उवहम्मन्ति वी(थि)रबाहुगअबाहुगजातंवखुज्जादिसु, सम्बनिव्वत्तीएवि खेमं दुल्लभं, खेमो धातं विभवं सुभिक्खन | दल्लभ, अथवा धात-विभवो, आरोग्ग- विरोगता, सट्टा-धम्मसद्धा, गहणत्ति गाहको उपयोगी, अवत्ति संजमो अडे, अथवा इमेहिं* दुल्लभं 'आलस्स' गाहा (१६०-१५१) आलस्सेण साधूर्ण पास न अल्लीयति, अहवा णिच्चत्तमपत्तो, मोहाभिभूतो इमंपि कायव्वं | नथचि सुणे न, अहवा अवज्ञा कि एते जाणतगा हिंडति ?, अधवा थंभेणं थद्धो ण किंचि पुच्छति, अहवा अढविहस्स मदस्स | अन्नयरथं भेण, अहवा दट्टण चेव पवाए कोहो उप्पज्जति, पमादेण पंचविहस्स पमादस्स अनतरेण, अहवा किविणत्ता मा एतेसिं किंचि दायब होहित्ति तण ण अल्लियति, भएण वा एते णरगतिरियाणि दायंति अलाहि तो एतेहिं सुएहिं, अण्णाणेण
॥ ९४॥ वा कुप्पहेहि मोहिओ इमंमि से ण चेव धम्मसन्ना उप्पज्जइ, अहवा वक्खेवो अप्पणो णिच्चमेव आउलो, कोउहल्लेण णडपेच्छादिसु,
दीप अनुक्रम [९५...]
1-31CARECIRCA4-% NCE
[107]