________________
आगम
(४३)
भाग-7 "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:)
अध्ययनं [३], मूलं [...] / गाथा ||९४...९५...|| नियुक्ति: [१४२-१७८/१४२-१७८] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४३] मूलसूत्र-०३] उत्तराध्ययन-नियुक्ति: एवं जिनदासगणिरचिता चूर्णि:
प्रत
सूत्रांक
[१] गाथा ||९४...||
श्रीउत्तय
चौँ
३ चतुरंगीया ॥ ९३ ॥
ग्रहणामित्युपमा, महार्या अर्यो(हो) अथवा इमं गंधगं 'ओसीर हिरिराणं' गाथा(१४६ १४२) उसीर उसीरमेव हिरिबरं वालओयांगानिः । भद्रदारुसतपुष्पाणं भागो य तमालपत्तस्स तमालपत्रमेव 'एयं पहाणं एवं विलेवणं' गाहा (१४७१४२) एतं गंधंग, भावांगानि
दाणि ओसधंगं 'दो रयणीओ' गाहा (१४८ १४२) दो रयणीओत्ति दारुहरिद्रा पिंडहरिद्रा य. महिंदफलं णाम इंद्रजवा, तिनि । उसिणंग इति तिकडुग, कणगभूलं नाम बिल्ल मूलं, उदगओ अट्ठमं, 'एसा हणतो कंडू' गाहा (१४९१४२) पूती एसा, गंधंगं| गतं । इदाणि मज्जग 'सोलस दावाभागा' गाथा (१५०-१४२) कंठया, इदाणि आयोज्जंग एगमुकुंदा तर' गाथा (१५१-- १४३) एगा एव हि मुकुंदा तूर्य, यथाभिमारकमगणी य, सरीरंग 'सीसमुरोय' गाथा (१५२-१४३) कंठया, जुद्धंगाणित 'जाणावरण' गाहा (१५२-१४३) जाणं रहे आसो हत्थी य, जदि एताई णस्थि किं करेउ पाइक्को, लद्धसुवि जइ आवरणं कव-10 याई णस्थि तापि ण सेज्झति, सति आयरणे पहरणेण विणा किं सका हत्थेहि जज्झिउं, सति ग्रहरणे जति कुसलत्तर्ण गस्थि || णवि जाणति- किध जोद्धातव्यं, सति कोसल्ले णीतिएवि विणा किं करेतु ?, समूहे मारेज्जत्ति अवक्कमणं उबक्कमणं च अयाणतो, जहा अगडदत्तो दक्खत्तणेण फेडति डेविति वा, तेसु सब्बेसुवि लद्धसु जति विवसायो णस्थि व जुज्झति अणिग्वेयं, सइवि बवसाए सरीरेण असमत्थो किं करेउ ?, तेणे जाणे आवरण पहरणं कुसलतं णीति दक्खतं ववसाओ सरीरमारोग्ग एताणि जुई| गाणि ॥ इदाणि भावंगाणि 'भावंगं विय दविध गाथा (१५४-१४४) भावंग दुविधं-सुतंग नोमुत्तंगं च, सुत्नंग वारसंगााण, INT९३ गोसुत्तंग चउब्धिह, तंजहा-माणुस्सं धम्मसुती सद्धा तवसंजमंमि पीरियं च। (१५५-१४४) एते भावंगा दुल्लभया संसारे,12 तत्थ सरीरदवंगस्स इमाण एगठियाणि-अंग दस भाग' गाहा (१५६-१४४) अंगति वा दसत्ति वा भागत्ति वा भेदेति वा
4
दीप अनुक्रम [९५...]
[106]