________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा
॥९४॥
दीप अनुक्रम
[ ९५]
मूलं [१...] / गाथा ||९४/९५||
अध्ययन [ २ ], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
श्रीउत्तरा०
चूण
चतुरंगी ये
॥ ९१ ॥
भाग-7 “उत्तराध्ययन”- मूलसूत्र ४ (निर्युक्तिः + चूर्णि:)
निर्युक्तिः [१३९.../१४१...]
कहिता 'जे भिक्खु ण विणणेज्जा' मिहणणा- पराजिणणा 'केणई'त्ति बावीसाए एगतरेण 'कण्डुवि' त्ति क्वचित् । इति बेमि, गया जहा विषय सुते । परीसहज्झयणं समत्तं २ ॥
• एवं परीसहा अधियासेतव्या इमं आलंबणं काउं जहा दुल्लभा इमाणि चत्तारि परमंगाणि, एतेणाभिसंबंधेण चातुरंगिज्जं आगतं, चउसु अंगेसु हितं चातुरंगेज्जं, एतस्स चत्तारि अणुयोगदाराणि जहा विणयसुते तहा वनेऊण जहा णामनिष्फलो निक्खेवो चउरंगेज्जं दुपदं नाम, चत्तारि पिक्खिवितव्यं तत्थ एगस्स अभावे कतो चतुद्वाणं, तेण एगस्सेवणिक्खेवो कायव्वो, तत्थ गाहा- 'णामं ठवणा' गाथा ( १४१-१४१) नामटवणाओ गताओ, दब्वेकगं तिविहं, तंजहा एक दब्बं सच्चिचं अचित्तं मीसगं च साच्चत्तं जहा एगो मणूसो, अचित्तं जहा एगो कारिसावणो, मीसं जहा पुरिसो वत्थाभरणविभूसिओ, मातुपदेकगा उप्पण्णेति विगतेति वा धुवेदि वा एते तिन्नि दिट्टिवादे मातुपदा, अथवा इमे मातुगपदा अआइ एवमादि, संगहेकगं जहा दव्यसंचयमुद्दिस्स एगो सालिकणो साली भण्णति, बहवो सालयो साली भण्णति, जहा विष्फण्णे साली, तं संगहेकयं दुविहं आदि अणादिहं च तत्थ अणाइङ्कं अविसेसियं, आदि णाम विसेसियं, अणाइङ्कं णाम जहा साली सालित्ति, आदि कलमो, पज्जविषयं दुविहं आदि अणादि च पज्जया गुणादिभेदा परिणति, तत्थ अणादिहं गुणासि, आदिहं वण्णादि, भावेकगमवि आदि अणादिट्ठे च अणादिट्ठे भावो आदि उदइओ उवसमिओ खइओ खओवसामिओ पारिणामिओ, उदश्यभावेकगं दुविहं आदिमणादि च, अणादि उदयितो भावो, आदि पसत्थमप्यसत्थं च, पसत्थं तित्थकरनामोदयादि, अपसत्थं कोहोदयादि, उवसमियस्स खइयस्स अणादिड्डादिडा भेदा सामण्ण विसेसाणमभेदे न संभवति, केइ खयोवसमियपि एमेव इच्छति,
अध्ययनं -२- परिसमाप्तं
अत्र अध्ययन -३- “चतुरंगिय” आरभ्यते
[104]
एककनिक्षेपाः
॥ ९१ ॥