________________
आगम
(४३)
प्रत
सूत्रांक
[3]
गाथा
॥९२
९३ ||
दीप अनुक्रम [९३-९४]
भाग-7 “उत्तराध्ययन" - मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:)
मूलं [१...] / गाथा ||९२-९३/९३-९४||
अध्ययनं [२], पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः
श्रीउत्तरा० चूर्णी
२ परीषहाध्ययने
॥ ९० ॥
निर्युक्तिः [१२२-१३९/१२३-१४१]
[: आगमसूत्र-४३] मूलसूत्र-[०३] उत्तराध्ययन-निर्युक्तिः एवं जिनदासगणिरचिता चूर्णिः
मागहिया ( १३७-१३८ ) सो तं सोऊन तुहिक्को चैव ठितो, तेहिं धिज्जाइएहिं चितियं किमिह पञ्चइएणं पढियं तेण एस छगलओ तुहिक्को ठितो, ततो साधूणं गंतु भण्णति- किं भगवं । एस छगलओ तुम्हेहिं पढियमेत्तेहिं तुहिक्को ठितो ?, तेण साधुणा तेसिं कहितो सन्भावो, जहा एस तुज्झ पिया, कि अभिण्णाणं १, तेण भण्णति- अपि जाणामि, किं पुण एसो चैव कहेद्दिति, तेण छगलेण पुण्यभवे तेहिं पुत्तेहिं समं विहृणयं हितं तं गंतूण पाहिं खलवलेति, एवं अभिण्णाणं, पच्छा तेहिं सुक्को स साधुसमीचे धम्मं सोऊण भत्तं पच्चक्खाइऊण देवलोगगं गतो, एवं तेण सरणमिति काउं तलागासमे जण्णा पवतिआ तमेव से असरणं जातं, एवंविधोऽत्र समवतारः एवं तुम्मे इमे हे सरणं गता, तदेव तस्सवि आभरणगाणि घेतूण सिग्यं गंतुमाढतो पंथे, णवरं संजतिं पासति महितढिकितां, तेण सा भण्णति- 'कडगा य ते कुंडला' गाथा ( १२८-१३८) पच्छा ताए भण्णति- 'समणो असि संजतो असि' गाथा ( १२९-१३९ ) एवं ताए उवदिट्ठो समाणो पुणोवि गच्छति, णवरं पेच्छति पुणोवि संधावारं एंतं, तस्स विट्टमाणो इंडियस्सेव सर्वाडिसो आगतो, तेण इत्थिखधाओं उरुहित्ता वंदितो, भणितो य- भगवं अहो मम परं मंगलं निमित्तं च जं साधू मए दिडो, भगवं । मम अनुग्गहनिमित्तं फासुगेसणिज्जं इमं मोदकादि संघलं घेप्पतु, मम अणुम्गहत्था, सो पेच्छति, भागणेसु आभरगाणि छूढाणि मा दिस्संति, तेण दंडिएण बलामोडिए पडिग्गहो गहितो जाब मोदगे छुभामि, णवरं पेच्छति आभरणगाणि, तेण सो खिज्जितो उवालद्धो य, पुणोवि संबोधितो, पच्छा दिवं देवरूवं काऊण बंदिऊण पडिगतो, तेण पुब्बं दंसणपरीसहो णाधियासिओ पच्छा अधियासिओ, दंसणपरीसही बाबीसतिमो समत्तो ॥
'एते परीसहा' सिलोगो ( ९४ सू० १४० ) एते जडुदिट्ठा सम्बेसि पुरतो कासवो भगवं वद्धमाणसामी तेण पवेदिता
[103]
परीषदाध्ययनोपसंहारः
॥ ९० ॥