SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (निर्युक्ति:+|भाष्य+चूर्णि:) अध्ययनं [२], उद्देशक H, मूलं H I गाथा: [६-१६/६-१६], नियुक्ति : [१५२-१७६/१५२-१७७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक चूर्णी H गाथा ||६-१६|| दिश- आयावयाही चय सोगमलं, कामे कम हि कमियं खु दुवं । छिंदाहि दोसं विणएज्ज रागं, एवं सुही त्यागस्थैवैकालिकोहिसि संपराए (सू. १०-९५) आयावयाहि उडवा, एगग्गहणे तज्जाइयाण गहणंति न केवलं आयावयाहि, ऊणोदरिय- योलंबन Jमवि करेहि, आयरियाईणं काजे समुप्पणे अद्धाण गच्छाहि, जो बहुस्सुओ सो सुत्तस्थाणि दवाविज्जद, चय सोगमल्लं२ अध्ययने ५ पनाति चयाहित्ति वा छडेहित्ति वा जहाहित्ति वा एगट्ठा, सुकुमाल भावो सोकमल्लं, सुकुमालस्स य कामेहि इच्छा भवइ, कमणिज्जो ॥८६॥ य स्त्रीणां भवति सुकुमालः, तम्हा एवं सुकमारमा छोहित्ति, कामे कमाहि एतेण आयावयाइणा कायकिलेसेणं अप्पसत्वा इच्छा. मयणकामा य कमाहि, कमाहि णाम पिडओ करेहि, अतिक्कमाहित्ति वृत्तं भवति,ते पुण कया कामा अतिक्कता भवति', पत्थ भण्णइ--'कमियं खु दुक्वं, कमियं णाम कामहिं अतिक्कतेहि संसारियं दुख कंतमेव भविस्सइत्ति, छिंदाहि दोसं विणएज्ज रागमिति, ते य कामा सद्दादयो विसया तेसु अणिद्वेसु दोसो छिदियव्वो, इवसु बढ्तो अस्सो इच अप्पा विणयियधो, रागं न गछियम्बंति बुसं भवति, रागो दोसो य कम्मबंधस्स हेउणो भवंति, सवपयत्तेण ते वज्जणिज्जन, तओ तेसु विजिएम दाकि भविस्सतित्ति', एवं भण्णइ-एवं सुही होहिसि संपराए' एवं तुम जयंतो संपरातो-संसारो भण्णइ जाव ण परिणवाहिसि ताव दुक्खाउले संसारे सुही देवमणूएसु भविस्सास, जुस भण्णइ, जया रागदोसेसु मज्झन्थो भविस्सति तओ(जिय)परीसहसंपराओ सुही भविस्ससिनि,किं च-संजमे विसीदंत अप्पाणं इमेण आलंबणेण साहारेज्ज,जहा-पक वंदे जलिय जोई, धूमकेउं दुरासयं । णेच्छति वंतयं भोत्तुं, कुले जाया अगंधणा ॥ (स.११.९५) 'स्कंदिर गतिशोषणयोः धातुः,अस्य धातोःअल प्रत्ययः अनु ४ ॥८६॥ संघलोपः परगमनं स्कंदः, तथा प्रातिपदिकार्थे सप्तम्यधिकरणे कि अनुसंधलोपः 'आद्गुणः' (पा.६-१८-७) सर्वस्य, स्कन्दो, Hi SSCREENAXALL-CASEARCH * दीप अनुक्रम [६-१६] * [99]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy