________________
आगम
(४२)
प्रत
सूत्रांक
[-]
गाथा
॥६-१६॥
दीप
अनुक्रम
[६-१६]
भाग-6 "दशवैकालिक" मूलसूत्र ३ (निर्युक्तिः + भाष्य |+चूर्णिः)
अध्ययनं [२] उद्देशक [] मूलं []/ गाथा: [ ६ १६ / ६ १६] निर्मुक्तिः [१५२-१७६/१५२-१७७] भाष्यं [४...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक चूर्णां २ अध्ययने
1120 11
62
•
अतीच स्कन्दः पदानि युतं भवइ, जलिओ लोगसिद्धां चैव, जोतिग्गहणेण अग्गिणो गहणं कर्य, जोती अग्गी मण्णाद, धूमों तस्सेव परियायो, केऊ उस्सओ विघं वा, सो धूमे केतू जस्स भवः धूमकेऊ, सीसो आह-जोइगणे कए जं पुणो जलियगहणं च करेसि तष्णु पुणरुतं, आयरिओ आह जलिय हिणं मुम्मुरदिनिहत्थं, धूमरगहणं उक्कादिपडिसेइत्थं दुरासयो नाम डहणसम त्यसणं, दुक्खं तस्स संजोगो सहिज्जइ दुरासओ तेण, अतो एवंगुणजातीयं किर अगणि पविसंति अगंधणकुलजातिजा य णागा, न म इच्छति तयं पुणो पडिआइउं, तत्थ नागाणं दो जातीय गंधणाय अगंधणा य, तत्थ गंधणा नाम जे डसिऊन गया तेहिं आगच्छया तमेव विसं वणमुहडिया पुणो आवियंति ते, अगंधणा णाम मरणं ववसंति ण य वंतयं आवियंति, उदाहरणं जहा दुमपुष्क्रियाए सब्वं तदेव एत्थ पुण सुत्तट्ठाणमसुण्णं भवतु, जाव तेण सप्पेण आहिंडियणीयेण मरणमच्युवगतं णय तं विसं पढितीय, वन्तमितिकाउं, एवं साहुणाचि चिंतेयनं जड़ णानाविश्ण होऊग. धम्मं अयाणमाणेण कुलमवलंबतेण य जीवियं परिउच्चतं ण य वन्तमावीत, किमंगपुण मणुरसेण जिणवणं जाणमाणेण जातिकुलमत्तणो अणुगणितेणं ?, तहा करणीयं जेण सद्देण दोसे पण भवइ अविय मरणं अज्झबसियध्वं ण य सीलविराहणं कुज्जा, किं कारण एवं ववसिय सरीरविणास करेही, पञ्चश्या पओ (वंते) भोगे गुणो सेचिज्जता अणाईए अणवदम्गे दहिमद्धे संसारकंतारे तासु तासु जाईसु बहूणि जम्मणमरणाणि पाति, एवंमि अत्थे वि तियं सवित्थरं उदाहरणं मण्णह, जदा अरिनेमी पब्बहुओ तदा रहनेमी तस्स जेस्स भाउओ रायमई उबचरह, जह णाम एसा मई इच्छेय्य, साऽवि भगवती णिब्विण्णकामभोगा, गातं च तीए जहा एसो मह अज्झोववण्णो, अण्णया य तदा मनुषय संजुत्ता पेजा पीया, रहणेमी आगओ, मदणफलं मुद्दे काऊ तीए वन्तं भणियं च एवं पेज्जं पीयाहि, तेण भणियं कई वंतं पिज्जर १, सीएम
[100]
पातान्मरणं श्रेयः
॥ ८७ ॥