________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (निर्युक्ति:+|भाष्य+चूर्णि:) अध्ययनं [२], उद्देशक H, मूलं H I गाथा: [६-१६/६-१६], नियुक्ति : [१५२-१७६/१५२-१७७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
H गाथा ||६-१६||
श्रीदश- णिओ-जइन पिज्जइवतयं तो अहंपि अरिडनेभिसामिणा वन्ता कह पिबिउसि । धिरत्यु ते जसोकामी, जोतं जीवियकारणा। कुलीनकार्य बैंकालिकावंतं इच्छसि आवेळ, सेतं ते मरणं भवे। (सू.१२-९६) धि निंदायां 'असु झुविधातुः, अस्य विधिनिमंत्रणा' 'लोट् (च पार
चूण ३-३-१६२) अनुबंधलोपः, लस्य तिप् 'ए' रिति (पा ३-४-८६) उच्च शप 'आदिप्रभृतिभ्यः शपः (पा. २४-१२) लुक परग२ अध्ययन र
मनं, धि पूर्वस्य घिरस्तु, घिरत्थु तुम्भं जसोकामी, जसोकामिणो खत्तिया भणंति, अहवा धिरत्थु ते अयसोकामी, गंधलाघवत्यं । need अकारस्स लोवं काऊणं एवं पढिज्जइ 'धिरत्यु तेऽजसोकामी"जो तं जीवियकारणा'जो तुम इमस्स कुसग्गजलबिंदुचंचलस्स जीबियस्सा
अट्ठाए भाउणा वन्तं इच्छसि आईउं, एवं पेज्जं गच्छसि, एवं ते सेवं मरणंति, धम्मो य से कहिओ, संयुद्धो पवइओ य, रायमई-IP | वितं चोएऊण पवइया, पच्छा अण्णदा कदाइ सो रहनेमी बारबईए भिक्खं हिंडिऊण सामिसगासमागच्छतो वासबद्दलएण अब्भा-1 हतो एक्कं गुहं अणुष्पविट्ठो, राईमई य सामिणो बंदणाए गया, बंदिय पडिस्सयमागच्छइ, अंतर परिसिउमाढतो, तिता य तमेव । गुहमणुपविट्ठा जत्थ सो रहनेमी, बत्थाणि य पबिसारिया, ताहे तीए अंगपच्चंगं दिटुं सो रहनेमी तीय अज्झोववष्णो, दिवो य गाए, इंगियागारकुसलाए य नाओ अस्सोमणी भावो एतस्स,ताहे सा भणइ-'अहं च भोगरायस्मतं चासि अंधगवहिणी।
मा कुले गंधणा होमो,संजम निहुओ चर ।। (१३-९६) भोगा खत्तियाणं जातिबिसेसो भाइ, जहा बद्धमाणसामिकुलुप्पण्णा 1णाया खत्तिया भण्णति, एवं उग्गसेणावि भोगकुलिओ भण्णइ,तस्स अहं भोगराइणो ध्या, तुमं च तस्स तारिसस्स अंधयबहिणो 8|कुले पसूओ समुद्दविजयस्स पुत्तो, ता एवं दोण्णिवि महाकुलप्पसूयाणि मा गंधणणागसरिसाणि भवामो, हेट्ठा अभिहितं सब्बंI
रहणेमिस्स कहयइ, तंजहा-अगंधणकुलप्पस्या सप्पा मचव वंतं पडियाइयंति तहा वयंपि भोगे पयहिऊण सबभावेण मा ते चेव ।।
दीप अनुक्रम [६-१६]
८८
[101]