SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (निर्युक्ति:+|भाष्य+चूर्णि:) अध्ययनं [२], उद्देशक H, मूलं H I गाथा: [६-१६/६-१६], नियुक्ति : [१५२-१७६/१५२-१७७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक चूर्णी गाथा ||६-१६|| श्रीदश-18 पडियाइयामो, अहवा कुलगंधिणो कुलपूयणा मा भवामो, तम्हा तुम संजममेव सम्बदुक्खनिवारणं निहुओ चराहि, किंच-सा पुण पता पणानपुरपंडि । बैकालिकाभणा'जातं काहिसि भावं, जा जा दिच्छसि नारीओ। वायाइदोव्व हढो, अद्विअप्पा भविस्ससि ॥ (स.१४-९६)IDIोदाहरणं 'शिर् प्रेक्षणे' धातुः, अस्य धातोः भविष्यति 'अनयतने लुट्' (पा. ३-३-१५) 'स्यतासी ललुटो': पा. ३-१-३३) लट् प्रत्ययः २ अध्ययन अनुबंधलोपः मध्यमपुरुषः सिम् आनुपूानुबंधलोपः स्यतासीस्पप्रत्ययः 'वबभ्रस्जसृजमृजमजराजभ्राजमशा या (पा: E-२-३६) पत्वं 'पदोः कस्से (पा. ८-२-४१) कत्वं 'इको' (पा. ८३-५७) सापेक्षप्रत्यययोः (पा. ८-३-५९) पत्वं ‘सृजिदृशोझल्यमकिति' ला(पा.६-१-५८) अ,यणादेशः परगमनं द्रक्ष्यसि,संति इत्थीओ दरिसणिज्जाओ ताओ दळूण जइ मार्च करेहिसि-प्रार्थनां अभिप्राय तो तुम अर्णतरयणाए पुढवीय वायाइदोविव हढो अद्वितप्पा भविस्ससि, हढो णाम वणस्सइविसेसो, सो दहतलागादिषु खिण्णमूलो मवति, तथा वातेण य आइद्धो इओ इओ य निज्जइ, तहा तुमंपि एवं करेंतो संजमे अबद्धमूलो समणगुणपरिहीणो केवलं पदवलिंगधारी भविस्ससि ।। *तीसे सो वयणं सुच्चा, संजयाए सुभासियं । अंकुसेण जहाणागो, धम्मे संपडिवाइओ।(म.१५-९६) 'श्रुश्रवणे धातु:, अस्य धातोः 'समानकर्तृकयोः पूर्वकाले क्वा' (पा.३-४-२१) प्रत्ययः अनुबंधलोपः गुणप्रतिषेधः श्रुत्वा, 'तीसे' ति तीन रायमतीय सो स्थनेमी एवं सुणेऊण वयणं अण्णाणि य धम्मसताणि सुभासियाणि सोऊणं जहा सो अंकुसेण णागो, पत्थ उदा- ॥८९॥ हरण-वसंतपुरं गगर, तत्थ एगा इम्भवहुगा नदीए हायड, अण्णो य तरुणो दण तं भणइ-सुण्हायं ते पुच्छइ एस नवी पउरसोहियतरंगा। एते य नदीरुक्खा अहं च पादेसु ते पणतो ।।१॥ ताहे सा पडिभणइ- सुहगा होंतु णदीओ दीप अनुक्रम [६-१६] ॐॐॐॐ [102]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy