________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (निर्युक्ति:+|भाष्य+चूर्णि:) अध्ययनं [२], उद्देशक H, मूलं H I गाथा: [६-१६/६-१६], नियुक्ति : [१५२-१७६/१५२-१७७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
२अध्ययन
गाथा ||६-१६||
चिरं च जीवंतु जे नदीकक्वा । सुण्हायपुच्छयाणं घत्तीहामो पियं काउं ॥ २॥ सो य तांसे घरं चा बार ण याणा,13/पुरपंडिबैंकालिका तीसे य वितिज्जगाणि चेडरूवाणि रुक्से पलोयंताणि अच्छंति, तेण ताणं पुष्फफलाणि सुबहणि दिग्णाणि, पुच्छियाणि य-
काला तोदारहणं चूर्णी ।
एसा, ताणि भणंति- असुगस्स सुण्डा, सो यतीए विरहं न लह, तओं परिवाइयं ओलग्गिउमाढचो, मिक्खा दिण्णा, सा
तुट्ठा भणइ- किं करेमि ओलग्गाए फलं, तेण भणियं- अमुगस्स सुण्हं मम करण भणाहि, तीए गंतूण भणिया-अमुगो ते एवंगुण॥९ ॥
जातीओ पुच्छद, एसा रुट्ठा, एयाए तुल्लगाणि धोवंतीए मसिलित्तएण हत्थेण पडीए आया पंचंगुलयं, अबदारेण निच्छूढा, | गया तस्स साहह, नामपि सा तव न सुणेइ, तेण णाय-कालपंचमीय अबदारेण अतिगंतव्वं, अतिगओ य, असोगणियाए मिलि-12 याणि, सुखाणि य जाव पस्सावगएण ससुरेण दिवाणि, तेण णाय ण एस मम पुत्तो, पच्छा पायाओ उरं गहिय, चेतियं च, तीए सो भणिओ-पास लहूं, आवइकाले साहेज करेज्जासि, इयरी गतूण भत्तारं भणइ- एत्थ धम्मो असोगवाणिय बच्चामो, गंतूण सुत्चाणि, खणमेग सुविऊण भत्तारं उद्दघेड, भणइ य-तुम्भ एवं कुलाणुरूवं ? जेण मम पायाओ ससुरो उरं फाइ, सो भणइ-सुय पमाए लब्मेहित्ति, पभाए थेरेण सिट्ठ, सो रुट्ठो भणइ विवरीयं, थेरोवि भणति-मया दिडो अण्णो पुरिसो, विवादे जाए सा भणइअहं अप्पाणं सोहयामि, एवं करहि, ततो ण्हाया कयवलिकम्मा गया जक्खघरं, तस्स जक्खस्स अंतरदेणं गच्छतो जो कारी सो लम्गइ, अकारी नीसरह, ततो सो विडप्पितयमो पिसायरूवं काऊण निरंतरं घणं कंटे गण्डहतओ सा गंतूर्ण तं जक्खं मणइ-जो मम मातरपितिदिण्णओ भत्तारो तं च पिसार्य मोत्तूण जइ अण्णं पुरिसं जाणामि ता मे तुम जाणेज्जासित्ति, जक्खो विलक्खो | चिंतेइ अईपि बंचिओ एताए, णस्थि सतित्तणं धुत्ताए, जाव जक्खो चिंतेइ. ताव सा निष्फिडिया, तओ सो थेरो सब्बलोगेण ॥९ ॥
S
दीप अनुक्रम [६-१६]
256
[103]