SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (निर्युक्ति:+|भाष्य+चूर्णि:) अध्ययनं [२], उद्देशक H, मूलं H I गाथा: [६-१६/६-१६], नियुक्ति : [१५२-१७६/१५२-१७७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक गाथा ||६-१६|| A! तम्ब, कई ?, 'ण सा महं णोवि अहंपि तीसे' तत्थ नगारो पडिसहे वइ, सा इति पुयभोइणीए ग्रहणं महं, ण व अहमवि* आतापतीसेत्ति, तत्थ उदाहरण-एगो बणियदारओ सेहो जायं उज्झिय पब्बइओ, सो य ओहाणुप्पेही, जया इमं च घोसह 'ण सा महं णो- नादि Tीवि अहंपि तीसे' चरित्तजलक्खएक अहमपि तीस सा ममाणुरता, कहमहं तं छड्डहामिनिकाउं गहियायारभंडगवत्यो वा अध्ययन संपद्वितो, गओ तं गाम जत्थ सा, सो य निवाणतडं संपनो, तत्थ सा पूव्यजाइया पाणिपस्स आगया, सा य साविया जाया,11 पच्वइउकामा, एताए सण्णइओ, इतरो त ण याणद, तेण सा पुच्छिया-सा अमुगस्स धुपा किं मया?, सो चिंतेइ-जइ सासंधरा तो ल उपव्वयामि, इयरहा ण, ताए पायं, जहा एस पन्धज्ज पयहिउक्कामो, तो दोषि संसारे भविस्सामोत्ति, भणियं अणाए-सा अण्णस्स दिण्णा, ततो सो चिंतिउमारद्धा-सचं भगवतेहिं साधूहिं अई पाढितो 'ण सा मह जोवि अहंपि तीसे' परमं संवेग-II मावण्णो, भणियं चाणेण-पडिणियत्तामि, तीए बेरम्गमन्गपडिउत्ति पाऊण, अणुसासिओ-'अणिच्चं जीवियं, कामभोगा इत्तिरिया' एवं तस्स केवलिपन्न धम्म कहेइ, अणुसट्ठो, जाणाविओ य, पडिगओ आयरियसगासं, पबज्जाए थिरीभूओ, अप्पा साहारेत-13 वो जहा तेणते, इरुचेवं तत्थ 'विणएज्ज राग' 'रंज रागे धातुः अव धातोः भावे घञ् प्रत्ययः "घजिच भावकरणयो"रिति (पा.६.४-१७) अनुनासिकलोपवृद्धिः, रंजनं रागः एयारिसे चरित्नंतरे समुप्पण्णे विधिहेहि विणएज्ज रागे, दमेज्जति बुत्तं ४ &ा भवइ, जहा विणीए सीसे विणीए अस्सेत्ति, एवं ताव मणसो णिग्गहो भणिो , सो य न सक्का उबचियसरीरेण णिग्गहेडे, ला | भणिय च-“चउहि ठाणेहि मेहुणं समुपज्जिज्जा, तं० चियमंससोणियत्ताए मोहणिज्जस्स कम्मस्स उदएणं, मतीए, तदट्ठोबओ-2 गेण" तम्हा कायवलनिग्गहे इमं सुत्तं भण्णइ दीप अनुक्रम [६-१६] ॥८५॥ सामना [98]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy