________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (निर्युक्ति:+|भाष्य+चूर्णि:) अध्ययनं [२], उद्देशक H, मूलं H I गाथा: [६-१६/६-१६], नियुक्ति : [१५२-१७६/१५२-१७७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
गाथा ||६-१६||
श्रदिश- करोमि आहारसण्णापडिविरए सोईदियसबुडे पुढाँचकायामारंभपडिबिरए खंतिसंपउत्ते एस पढमो गमओ, इदाणि पिइओ भण्णइ- शीलांग
कारणं न करेमि आहारसण्णापडिविरए साइंदियसंबुडे पुढविकायसमारंभपाडीवरए मुक्तिसंपयुत्त, एसो बितिओ गनओ, इदाणि चूणी मा
I तइओ, एवं एतेण कमेण जाव दसमो गमओ बमचेरसंपउत्तो, एस दसमो गओ, एते दस गमगा पुढविकायसजम अमुंचमाणेण २ अध्ययन
कालद्धा, एवं आउक्काएणवि दस चेच, तेउकारणवि दस, एवं जाव अजीवकारण दस, एवमेतं अ सतं गमाणं सोईदियसंवुड ॥८॥ अमुचमाणगे लद्धं, एवं चक्खिदिएवि सतं वाणिदिएवि सतं निम्भिदिएवि सयं फासिदिएवि सय, एवमेयाणि पंच लि।
भंगसयाणि आहारसण्णापडिविरयं अमुचमाणेण लद्धाणि, एवं भयसण्णाए पंच सयाणि मेहुणसण्णाएवि पंच सताणि
परिग्गहसण्णाएवि पंच सवाणिः एवमेताई वीस भंगसवाणि न करेमि अमुचमाणण लद्धाणि, एवं ने कारमिति वीस &सयाणि, करेन्तेषि अण्णे न समणुजाणामि सिं सयाणि, एवमेताणि छ सहस्साणि कार्य अमुचमाणण लद्धाणि, एवं वायाए
छ सहस्साणि मणेणवि छ सहस्साणि, एवमेताणि अट्ठारससलिंगसहस्साणित, जोवि आजीवियाए भएण पब्बइओ जणवायभएण वा ण तरइ उप्पव्यहउं सो सयमेव कामरागपडिबद्धचित्तो अच्छइ, सो अपरिचनकामभागो जाणियव्याोनि । कई ?, वस्थगंधमलंकारं, इत्थीओ सयणाणि य । सिलोगो (सू ७.९१ । ' वस निवासे ' धातुः अस्य धातोः 'भूवादया ।
पा. १-३.१) इति धातुसंज्ञा, 'प्टन सर्वधातुभ्य' (उणादि पा. ४) परनमनं वस्त्रं, बत्थग्गहणेण चत्वाणि कंबलरयणपट्टा चीणसुयादीणि गहियाणि, गंधगहणेण कोट्ठपुडाइणो गंधा गहिया, 'इकग करणे' धातुः अलंपूर्वस्व घञ्प्रत्ययः अलंकरणं अलं- ॥८ ॥ कारः, अलंकारग्रहण केसाभरणादिअलंकरणादीनि गहियाणि, 'स्त्यै संघातशब्दयोधातुः अस्य 'खायते' ( उणादि पाद: ४)
H मदहरवलCCIXCCCith
AMTA
दीप अनुक्रम [६-१६]
[93]