________________
आगम
(४२)
प्रत
सूत्राक
[-]
गाथा
||६-१६||
दीप
अनुक्रम [६-१६]
भाग-6 “दशवैकालिक”- मूलसूत्र -३ (निर्युक्तिः+ भाष्य|+चूर्णि:)
अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा: [६-१६/६-१६], निर्युक्ति: [१५२-१७६/१५२-१७७], भाष्यं [४ ...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्ण
श्रीदशवैकालिक चूर्णां २ अध्ययने
॥ ७९ ॥
कप्पो आयरियपाडगं च जलं घेप्पर, एवं जं जं भगइ तं तं खतओ तस्स नेहपडिबद्धो अणुयाण एवं काले गच्छमाणे पभणितं, ण तरामि अविरतियाए विणा अच्छिउं खंतति, ताहे तो मण-सोऽतोऽजोगोत्तिका ऊण पडिस्सयाओ निप्फेडिओ, कम्मं न याण, अयाणतो खणसंखडीए घण्णिकाउं अज्जिष्ण मओ विसयस मरिउं महिसो आयातो वा हिज्जई य, संतोवि सामण्णपरियागं पालेऊण आउक्खए कालगओ देवेसु उबवण्णो ओहिं पउंजद्द, ओहिणा आभोगेउं तं चेगं तेण पुष्यनेद्देणं तेसिं गोहाण हत्थाओ किrs, बेचिए मंडीए जोएइ, बाहेइ व गुरुगं, तं अतरंतो योद्धुं तानएण वेहिउं भणइ-न तरामि खेता ! भिक्खं हिंडिडं, एवं भूमिय सवणं लोयं काउं, एवं ताणि सव्वाणि वगणाणि उच्चरेइ जाव अविरइयाए विणा न तरामि खतचि, ताहे एवं भणतरस तस्स महिसस्स इमं चित्तं जातं कहिं एरिसें बच्चे सुयं वचि, ताहे ईहावृदमग्गणगवेसणं करेह, एवं चितयंतस्स जातीसरणं समुप्पणं, देवेण ओही पडतो संबुद्धो, पच्छा भचं पच्चक्वाइय देवलोग गतो. एवं पदे पदे विसीयतो संतो संकष्पस्त वसे गच्छर, जम्दा एस दोस्रो तम्हा अङ्कारसी लंगसहस्साणं संरक्खणनिमित्तं एते अवराहपदे बजेज्जा, सीसो भणइ-कतराणि पुण ताणि?, आयरिओ भणइ-इमाणि, तेसिं च सीलंगसहस्साणं इमाए गाहाए अत्थे अणुसारियो-'जोए करणे सण्णा इंदिय भोमादि समणधम्मे य। सीलिंगसहस्ताणं अट्ठारसगस्स उत्पत्ती || १|| तत्थ ताब जोगो तिविहो कारण वायाए मणेणं, करणं तिविदं कर्म कारावियं अणुमोइयं, सण्णा चडब्बा तं० आहारसण्णा भयसण्णा मेहुणसण्णा परिग्गहसण्णा, इंदिए पंच तं०-सोईदिए चक्खिदिए पाणिदिए जिम्भिदिए फार्सिदिए, पुढविकाइयाइ पंच बेइंदिया जाव पंचदिया अजीवकाय पंचमो समणधम्मो दसधा त०] खेती मोती अज्जवे महवे लाघवं सच्चे तवे संजमा वंभचेरवासे, एसा ठाणपरूवणा, अट्ठारसण्डं सीलिंगसहस्साणं परूवणा- कारण न
[92]
श्रीलांगसहस्राणि
1109 11