SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (४२) भाग-6 “दशवैकालिक'- मूलसूत्र-३ (निर्युक्ति:+|भाष्य+चूर्णि:) अध्ययनं [२], उद्देशक H, मूलं H I गाथा: [६-१६/६-१६], नियुक्ति : [१५२-१७६/१५२-१७७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक चूणों H गाथा ||६-१६|| श्रीदश- जेण वत्तेण उखेवेण गावइ त गइसम भण्णइ, लओ नाम काणएण ती छिप्पति ताहे नहेण आमज्जद, तत्थ अण्णारिसी सरोअपराधबैंकालिक उदइ, लयसम भण्णइ, गीयंति गतं । इदाणि चुण्णपदं भषणइ जहा बंभचरेतराणि, एतस्स चुण्णपदस्स इमा लक्खणगाहा पदानि'अस्थबहुलं महत्थं' गाहा (१७६-८६) अस्थबहुलं नाम जस्स पहु अस्था, महत्थं णाम पहाणं भण्णइ तेण जुत्तं, कारणेण हेउ२ अध्ययन | जुचंति भण्णइ, निवायता इमे, ते० च पा खलु ण हो एवमादयो अण्णतरो नियातो । इदाणि उबसग्गए, ते य इमे तं० परि उत् श्रुत् । दृष्टान्तः ॥७८ ॥ अब एवमादि, एतहिं निवातावसग्गेहि उववेयं गंभीरं भवइ, बहुपादं णाम जहा सिलोगो, गाहादीण विरामो अत्थिन तथा तस्स, गमेहिं नयेहि च विसुद्धं गमनयविसुद्ध, एवं चुण्णपदं गहियं सम्मत्त, सम्म च नोअबराहपदंति, इदाणिं अवराहपदं'इंदियविसया' गाहा (१७१-८८) तत्थ इंदियाणि सोतादीणि तेसिं विसया-सहादयो तेसु सदाइसु इट्टाणिद्वेसु सोतादीहिं | इंदिपहिं रागदोसं गन्तूणं, कसाया कोहाहयो तेसु कया बढ्ता, परीसहा बाबांस तेसु बावीसाए परीसहेसु उदिण्णेसु बेदणा उबसग्गा भवंति, अण्ण य मज्जप्पमायादयो तेसु एकेकए कारणे सीदंतो नाम पमादयतोत्ति वुत्तं भवति. 'संकफ्स्स वसं गओ' संकप्पोति वा छंदात्ति वा कामज्यवसायो तस्स संकप्पस्स बस गओ, एत्थ उदाहरण जहा एगो खतो सपुत्तो पवइयो, सो या चेल्लो तस्स अतीव इहो, सीदमाणो य मणइ-खत!न सक्केमि अणुवाहणो हिंडिउँ, अणुकंपाए खतीण दिण्णा उवाहणाओ, ताहे | Mभणइ-उवरितला सीतेण फुदंति, खल्लिया से कयातो, पुणो भणइ-सीस मे अतीव उज्झइ, ताई सीसवारिया से अणुचाया, ताहे| मणइन सक्केभि हिंडिउं, तो से पढिस्सए ठियस्स आणेइ, एवंनतरामि खंता! भूमिए सुबिउं, ताहे संथारा स अणुष्णाती, पुणो भणइ-न तरामि खतो ! लोयं काउं, तो खुरेण पकज्जिओ, ताहे भणइ-अण्डाणगं न सबकेमि, तओ से फासुगपाणएण | DE|| ७८॥ areness RECEIGeecticesCROREOS दीप अनुक्रम [६-१६] [91]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy