________________
आगम
(४२)
भाग-6 “दशवैकालिक'- मूलसूत्र-३ (निर्युक्ति:+|भाष्य+चूर्णि:) अध्ययनं [२], उद्देशक H, मूलं H I गाथा: [६-१६/६-१६], नियुक्ति : [१५२-१७६/१५२-१७७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि
प्रत
सूत्रांक
चूर्णी
गाथा ||६-१६||
श्रीदश
पुण समासेण दुविहं मवइ, 'भावपदंपि य दुविह गाहा (१७०.८७) ने अपराहपदं गोवराहपर्य च, गोवराहपदं दुविई, पदनिरूपणं वैकालिकसं०- माउगापदं च नोमाउगापदं च, तस्थ माउगापदं नाम माइआ अक्खगणि. अहवाइमाणि दिष्टि गादियाणि माउगपदाणि
मण्णइ-उप्पण्णेइ वा धुवेइ वा विगतेइ वा, तत्थ नोमाउगापदं दुवि भवद, गहियं पदण्णगं च, तस्थ गहियं माम बद्धति वा रइयं ॥ २ अध्ययने
| इवा गहियं इवा एगट्ठा, सस्थ पतिष्णगं नाम जो पईण्णा कहा कीरइ तं पदण्णग भण्णइ, तत्थ जतं गहियं तं चउब्बिई, ०||
गज्ज पज्ज गेयं चुण्णापदं च, एवं चउपगारमवि तिसमुट्ठाणं भवइ-अस्थाओ धम्माओ कामांओ पा. एतस्स मिदरिसर्ण इम, ॥७७॥
गाहा 'गज पज्ज' (१७२-८७ तस्थ गज्ज नाम 'मधुरं हेतु' गाहा, (१७३-८७) महुरणाम तिविहं तं० सुत्तमहुरं अस्थ
महरं अभिहाणमहुरं, हेतुनिउणं नाम सकारणं भण्णइ, गहियं णाम बद्धं मण्णइ, अपायं नाम पादा से नत्थि, विरामो से अत्थओ ४ भवद, इतस्था ताव ण ठाए जाव समतं, जहा 'जिणवरपदारविंदसंदाणिउरुणिम्मलसहस्स' एवमादी गजं मवइ । 'पज्जंपि दाहोद तिषिह' गाहा (१७४-८७) तं च पज्ज तिचिहं तं० समं विसमं अद्धसमं च, तत्थ समं नाम चउहिं पाएहिं जस्स
समा अक्खरा ते सम भण्णइ, अद्धसमं नाम जस्स पढमो अंतिओ य पायो बिइओ चउत्थो य पादो अक्खरेहिं समो, एवं अद्ध8 समं तं पुण गुरुहि लहुएहि वा समं विसमं वा भवइ , इदाणि विसमं जस्स चत्तारि पादा गुरुएहिं वा लहुएहिं अक्सरेहिं विसमा | तिं विसमं भण्णइ, पज्जं गतं । इदाणि गीर्य-गीयत इति गेयं, तं पंचविहं भण्णाइ, 'संतिसम' गाहा,(१७५-८७) तत्थ तंतिसमं
*
। Pणाम जहा तंती छिप्पड़ तहा तहा गाइज्जद, ताए तंतीए समं गिज्जबात तंतिसम, चण्णसमं नाम वष्णगारूसहपंचमादयो जे वेहि
समं मण्णइ तं वण्णसम, तालसम नाम ताला हरण दिन्जन्ति तालसमं गिज्जद तं तालसमं, गहसमं नाम गहो उखेवो भण्णइ
दीप अनुक्रम [६-१६]
॥७७॥
[90]