SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्राक [-] गाथा ||६-१६|| दीप अनुक्रम [६-१६] भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+भाष्य|+चूर्णिः) अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा: [६-१६/६-१६], निर्युक्ति: [१५२-१७६/१५२-१७७], भाष्यं [४ ...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र - [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि श्रीदश वैकालिक चूण २ अध्ययने ॥ ७६ ॥ भावकामा' दुविधा य 'इच्छाकामा य मदणकांमा य' तत्थ 'इच्छा पसत्था अपसत्या य' गाहा पुण्बद्धं ( १६५-८६ ) तत्थ पसत्था इच्छा जहा धम्मं कामयति मोक्खं कामयति, अपसत्था इच्छा रज्जं वा कामयति जुद्धं वा कामयति एवमादि इच्छाकामा, मदण*कामा नाम वेदोदयो भण्णह, जहा इत्थी इस्थिवेदेण पुरिसं पत्थे, पुरिसोवि इत्थी, एवमादी, तेर्णात्त-तेण मयणकामेण अहिगारो, ४ सेसा उच्चारित सरिस चिकाऊण परुविया, तस्स मदणकामस्स इमाओ दोषि निरुत्तीगाहाओ 'विसयसुहेसु पसतं' गाहा (१६६-८६) माणिवा 'अण्णपिय से णामं' गाहा (१६७-८६) पडियव्वा, कामा भणिया, एते कामा जो समणो पत्थ जओ ण शिवारए, सो कई सामण्णं करेइडिश, एत्थ सीसो आह-सो साह कामा अनिवारयंतो सामण्णं कह न करेहिही, एत्थ आयरिओ भणइ- 'पदे पदे विसीदंतो, संकष्पस्स वसं गओ' गम्मंति जेणंति तं पदं भण्णइ, जहा इत्थिपदं वग्वपदं सीहपदं एवमादि, अहवा पदंणाम जेण निव्वत्तिज्जइ तं पदं भण्णइ, जहा नहपदं परसुपदं वासिपदं, तं च पदं चउब्विहं तं ० 'नामपदं 'गाथा (१६८-८६) आउट्टिये णाम जहा रूवओ हेट्ठावि उपरिंपि मुहं काउं उपलम्भर, उकिण्णं जहा सिलाए णामयं उकरज्जह कंसभायणं वा, उण्णेज्जे गाम जहा बउलादीणं पुप्फाणं संठाणेणं चिक्खिमयाणि काउं पञ्चति, तेसु मयणं वग्यारेता हुन्, ते य मयणमया उप्पायंति, तं उण्णिज्जं भण्णइ, पीलियं नाम जहा पोत्थं संवेत्ता ठविज्जइ तत्थ भंगा उडूंति तं पीलिये भण्णइ, रंगपदं नाम जहा पोता बद्धगा वित्तगा कीरंति तं रंगपदं, गंधिमं माला भण्णा, बेढिमं जहा आणंदपुरे पुप्फमया मउडा कीरंति, पूरिमं वित्तमयी कुंडिया करिता सा पुष्काणं भरिज्जर, तत्थ छिड्डा भवंति एवं पूरिमं वादिमं पोत रूवा कीरंति कोलिएहि देवहिं य, संघाइम जहा महिलाणं कंचुया संघाइज्जति, छज्ज॑नाम अम्भपडलएसु, गतं पदपदं इदाणिं भावपदं मण्णइ भावपदेपि अणेगविहमेव, [89] पदनिरूपणं ॥ ७६ ॥
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy