________________
आगम
(४२)
प्रत
सूत्राक
[-]
गाथा
||६-१६||
दीप
अनुक्रम [६-१६]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः+भाष्य|+चूर्णिः)
अध्ययनं [२], उद्देशक [-], मूलं [-] / गाथा: [ ६-१६ / ६-१६], निर्युक्तिः [१५२-१७६ / १५२-१७७], भाष्यं [४ ...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र -[४२] मूलसूत्र [०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्ण
श्रीदशवैकालिक वर्णों
२ अध्ययने
॥ ७५ ॥
जो कामे ण शिवारए?, अण्णे पुण पति- 'कयाऽहं कुज्जा सामण्णं कदा इति कमि काले अहमिति अत्तनिद्देसे वह, कदाऽहं करेमि सामण्णं जो कामे न निवारण, केर्सिपि पुण एवं 'कई ण कुज्जा सामध्णं जो कामे न निवारण' तिनि एते विकप्पा अविरुद्धा, पाएण पुण एयं सुतं एव पढेज्जइ 'कहंणु कृज्जा सामण्णं' तत्थ कहणुचि-कि-केन प्रकारेण 'किम' ति (पा. ५-३-२५) थमुप्रत्ययः कथं नु निपातः, कथं नु कथं नुशब्दः क्षेपे प्रश्न च वर्त्तते तत्र क्षेपः प्रपंचेत्युच्यते यथा कथं नु राजा?, यो न रक्षति, कथं नु वैयाकरणः ?, शब्दं न ब्रूयात्' प्रश्ने कथं नु अयं दाता १, द्रव्यैः अहवा कथं नु भगवन् जीवोः सुखवेदनीयं कर्म्म बनेति एवमादि एत्थं पुण सुने केणु सद्दो खेवे दडव्वो, कथं नु स कुर्यात् श्रामण्यं १, यः कामान् न निवारयति कुर्यात् 'डुकृञ् करणे' धातुः अस्य धातो: 'भूवादयो धातवः ( पा. १-३-१ ) इति धातुसंज्ञा, प्रत्ययाधिकारे 'विश्विनिमंत्रणा मंत्रणाधीष्टसंप्रश्नप्रार्थना विसर्जनेषु लिहू' प्रत्ययः (पा. ३-३-१६१) अनुबंधलोपः लस्य विए 'यासुदपरस्मैपदेषूदात्तो ङिच्चे' ति ( पा. ३-४ १०३ ) अनुबंधलोपः | 'सार्वधातुकार्द्धधातुकयोरिति ( पा. ७-३-८४ ) गुणः 'उरणपर'' इति ।१-१-५१) स्परस्वं 'अत उत्सार्वधातुके' इति पा. ६-४-११०) अकारस्य उकारः, 'नित्यं ङितथे ति ( पा. ३-४-९९ ) अइकारलोपः ( ये चेति ६-४-१०९ प्रत्ययोकार(लोपः) परगमनं कुर्यात्, सामनं यः कामान्न निवारयति ते य कामा इमे 'णामंठवणा' गाहा (१६३-८५) ते य कामा चतु व्विधा पण्णत्ता, तं० णामकामा ठवणाकामा दव्वकामा भावकामति, णामठवणाओ तद्देव, तत्थ दव्वकामा इमे, तं० 'सदरस' एस गाहाए पुबद्धं (१६४-८५) ते इड्डा सदर सरूवगंधफासा कामिज्जमाणा विसयपसत्तेहिं कामा भवति, आणि य मोहोदयकारणाणि विमडमादीणि दव्त्राणि तेहिं अम्भवहरिएहिं सदादिणो विसया उदिज्जंति एते दव्वकामा, भावकामा नाम ते 'दुविधा य
[88]
कामस्यभेदाः
।। ७५ ।।