SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ आगम भाग-6 “दशवैकालिक'- मूलसूत्र-३ (निर्युक्ति:+|भाष्य+चूर्णि:) अध्ययनं [२], उद्देशक H, मूलं H I गाथा: [६-१६/६-१६], नियुक्ति : [१५२-१७६/१५२-१७७], भाष्यं [४...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र-[४२] मूलसूत्र-[०३] दशवैकालिक नियुक्ति: एवं जिनदासगणिरचिता चूर्णि प्रत सूत्रांक गाथा ||६-१६|| श्रीदश- अनुबंधलोपः, 'डिड्डा' (पा. ४-१-१५) परगमनं स्त्री, इत्थीग्गहणण विरूवरूवाणं इत्थीणं गहणं कर्त, 'शी स्वमे' अस्य धातोः सुवन्ध्यावैकालिकल्यु 'युवोरनाका विति (पा.७-१.१) अनः आधातुके धातोगुणः एकारः अयादेशः परगमनं शयनं, सयणग्गहणेण णाणा ख्यानक चू! विहा सयणासणप्पगारा गहिया, चकारो निपातः, चकारेण सब चव इक्सियपरिमोगा गहिया, एते वखादयः परिभोगाः २ अध्ययन केचिदच्छंदा न भुजते नासौ परित्यागः, 'छदि अपवारण' धातुः णिच् प्रत्ययः पुनः अन् अनुबंधलापः परगमनं नपूर्वस्य, न त्यजति, ॥८१॥ यदा दो चंदगुत्तेग णिच्छूढो, ततो तस्स दारेण निग्गच्छंतरस दुहिया चंदगुत्ने दिहि बंधति, एवं अक्खाणयं जहा. आवस्तए जाब बिंदुसारो राया जातो, नंदसंतीओ य सुबंधूनाम अमच्चो. सा चाणका.स्स पदोसमारणो हिडाणि मग्गइ, अप्णया रायाणंद विष्णवइ, जहावि तुम्हहि अम्ह विच न देह तहावि अम्हहिं तुझ हियं वसन्ध, भणइ तुम्ह माया चाणक्केण मारिया. रणा |घाती पुच्छिया, आमंति, कारणं न पुच्छियं, केणवि कारणेण रपणा य स गासं चाणक्का आगओ जाच दिदि न देइ, ताहे| लाचाणिक्को चिंतइ-सट्ठो, अई गया ऊत्ति काउं दवं पुत्तपोताणं दाऊणं संगोवित्ता य गंधा संजोइया, पत्तयं च लिहिऊण सावि | जागो समुम्गे इढो, समुग्गो चउसु मंजूसासु छुढो, तासु छुभिचा ततो गंधोब्बरए लूटो, तं बहुहिं सीलियाहिं सुपरियं करचा। हा मजायं णाइबग्गं च कम्मे नियोएना अाए गोकुले इंगिणिमरणं अम्भुवगओ, रण्णा आपु.च्छियं-चाणक्को किं करे। H ||८१ &ाघाती य से सम्बं जहापसे परिकहेइ, गहियपरमस्थेण य भणियं-अहो मया असमिक्खियं कर्य, सम्वतेउरओरोहबल समग्गो खामेउं| निग्गओ, दिडो यओण करिसि मझे ठिओ, खामिओ सबहुमाणं, भणियं रणेणं-नगरं बच्चामो, मणइ-मए सब्बपरिच्चागो उत्ति, वजी मुघुणा राया विष्णविओ-अहं से पूर्व करेमि, अणयाणह, अगुप्णाए पूर्व रहिऊण तम्हि चैत्र एगप्पदंसे करिसरसा दीप अनुक्रम [६-१६] SCOTUSSEHES [94]
SR No.035056
Book TitleSachoornik Aagam Suttaani 06 Dashvaikaalik Niryukti Evam Churni Aagam 42
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages398
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy