________________
आगम
(४२)
प्रत
सूत्रांक
H
गाथा
||3||
दीप अनुक्रम
[३]
भाग-6 “दशवैकालिक”- मूलसूत्र - ३ (निर्युक्तिः + भाष्य |+चूर्णि:)
अध्ययनं [१], उद्देशक [-], मूलं [-] / गाथा: [३], निर्युक्तिः [११७- १२५/११७-१२४], भाष्यं [४...] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र - [४२] मूलसूत्र-[०३] दशवैकालिक निर्युक्तिः एवं जिनदासगणिरचिता चूर्णि
श्रीदशवैकालिक
चूण
१ अध्ययने
॥ ६६ ॥
मुक्ता नाम ' मोक्षणे' धातुः अस्य धातोः 'भूवादयो धातवः' (पा. १-३-१ ) इति धातुसंज्ञा प्रत्ययाधिकारे कप्रत्ययः अनुबंधलोपः कथं परगमनं मुक्ताः, बाहिरम्मतरेहिं गंधेहिं मुक्ताः संति जे ते अविसेसियाणं गृहणं, लोगेति मणुस्लोगस्स ग्रहणं, शांतिः 'शष्ठ उपशमे' धातुः अस्य धातोः भूवादयो धातवः' ( मा १-३-१ ) इति धातुसंज्ञा, प्रत्ययाधिकारे स्त्रियां क्तिन् (पा. ३-३-९४) अनुबंधलोपः 'अनुनासिकस्य लोः ङिति चे' (पा.६-४-१५) ति आकारः, परसवर्णः परगमने शान्तिः शान्तिनाम ज्ञानदर्शन चारित्राण्यभिधीयन्ते, 'साध राध संसिद्धी' साध अस्य धातोः 'कृवापाजिमिस्वादिसाधशूभ्य उण्' प्रत्ययः, अनुबंध लोपः परगमनं साधुः, तामेव गुणविशिष्टां शान्ति साधयन्तीति साधवः, अहवा संति अकुतोभयं भष्ण, तं चैव साहुणो अप्पमत्तत्तणणं जीवाणं शांति भणति, अहवा शान्तिग्रहणेण तेसिं साधुणं अस्थित्वं चेप्पति, एत्थ सीसो आहन्नणु एमेते समणा सुचत्ति एतेव नज्जति जहा ते अत्थि तो पुणेोवि संतिग्रहणेन पुनरुतं कुब्बहा, आयरिओ भणइ-परियायवयणेण सो व अत्थो दरिसिओ, एतेण कारणेण दोसो ण भवति, अण्णेचि पिण्डयाइ भणति जहा अम्हेवि बाहिर भंतरेदिं मुका साहुणो, शांतिग्रहणेण पुणो कब्जमाणेण भावसाधुणो गहिता, ते दव्यसाधुणो न गहिता, जम्दा ते अणुवएसेण सछंदा हया इव उद्दामा गया इव निरंकुशा हिति तुम्हा शांतिग्रहणं करे, साधव एव जोगे साईति तम्हा साहुणो । 'विहंगमा' 'गम्ल सृष्ल गतौ' धातुः अस्य धातोर्विहपूर्वस्य विमाकाश उच्यते, 'भूवादयो धातवः (पा. १-३-१) धातुसंज्ञा 'गमथे' ति (पा. ३-२-४७) खड् प्रत्ययः अनुबंधलोपः, 'खिश्यन व्ययस्ये' ति ( पा. १३-१) नुमागमः, पूर्वपदस्य परगमनं, विहे गच्छतीति विहंगमाः, भमर स्वाभिहितं भवति, विहगमेहि तुला नाम जहा विहंगमा सयं विगसितेसु पुष्केषु अप्पाणं पीणयंति एवं साहबोवि गेहणं सअट्टाए निडिएस अण्ण
[79]
उपसंहारद्विशुद्धी
॥ ६६ ॥